पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ७८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।
राजा- प्रियम|प तथ्यमाह शकुन्ला प्रियंवदा । अस्याः खलु

अयग क्रिययगः मबटयनुकारिणं बाहू ।

कुसुममिव लोभनीयं यौवनमङ्गयु संनद्धम् ॥ २१ ॥


निरुक्तांनग्वक्तनामन्यथप्रादय” अनि । यत्प्रयंवदयः कृतास्त्रमरो- पितं तत्साधयति--अस्या इति । अधरोऽधरोष्ठः किमय्य इव रागो यस्य स पलशताम्रः | याहू विटप स्कन्धेर्मशास्त्रं तदनुकारिणो तत्सः दृशं । यदकन्यः-- स्कन्धाद्वै तरोः शास्र कठप्रो विटपे मत । इति । कोमलङदेन|ग्रनत्वं तयोर्यज्यते । भङ्ग मैन; , सन(इ श्राप तम् ? अणुकमित यात । अत्राङ्गविति बहुवचनेन यदन कान्तिभक्ताः न’नयदश्येत; क8 ऊचुत्ररवघम क्षसि तनोतृभ्भयम्, नाभ गभीरतः नितम् मध्यनिम्नतम् उभयभगे चतुरस्रत्रम्, जयनजंघाजानुमण्डलस्देशनां प्रमत्वम: गन सर्विसवः भियादे ध्वनितम । संनद्धशब्दः प्रकृते योधितमुरच्यार्थः सन्, यः संनहुँ भनयुदसाहेन प्रभवे भवनति श्रादयसंबन्धेन यावनं रूक्षणै स्तङ्गतमतिक्रयं मनक्ति । वने कुमुमभिन्न लोभनीयं चेत्ताकांझम । कुसुमामिति जायेकवचनम् ! अद्भश्च संनद्भयत्रापि योजनीयम् ।


न पुनरित्यदि रिमपि समषि तथा सत्यं नाहं पनीपप्रश्ने हृितम िसस्यमेग्राहे त्यर्थः । तदेवोपपादयनि अम्? ( इथर्टिना A --टुशरदो दैत्रर्थकः । यमो हेतोः अधः मियराग: किगलयम्य नर इत्र राग ऐहितं यस्य स तथोः । शरौsगुरौ मथे व्रतवें हुननाः ' । न शश्वतः यदा किसलयरागः किसलयानां किम अधरः नि१2ः । अम्धरसन्निधाने सिद्धानां विच्छायत्वेनादर्थानयना भवेद्धति अत्र । । नेन अग्रस्थाग! व्यज्यते । श्रीशत्रपरिस्थाग एव वैदग्ध्यवचनश्चयदै संचियसचिपन करणे थािनुकारिणे । नेनाकृतेर्विभक्तावयवं यज्यते। तैनांमध्येओंगळश्यं य्यंग्य अनेषु मद्भक्षयचेए सन्नद्धे गजं यौवनं धिकारोन्मुखं कुमुमभित्र लभतेयं स्पृहणीयम् । अत्राधरः किसलयराग इत्यनेनाधरस्य चुंबनयोगत्वं ययने तेन प्रसर १ व प्रतीयते प्रभट्पनाविशेष एव हिं कामिन्चिनानां मुखाद्यनुगचः कोमल- विश्पगुणात्रियनेन बाधितपुरुलिंगनक्षमत्वं वन्यते । अनेषु सन्नद्धमित्यनेन यपुरै वित्रिसुरतक्रियाक्षमन्यं च मृयते । अंगेष्विति बहुवचनेन सर्वावयवानां शंयुर्ग भन्मथधेन ननक्षनदिक ग्रयंग्यत्वं च यन्यते । अधरः किसलयरागः इति किस्त्य म्चैव गणं ग्रन्थेति प्रीती समासग छतपसा । केमविटपानुकारिणौ बाहू इत्य


१ में पुनः प्रियंवदा इत्यधिकं ० २० पु° ।