पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ६, सू. ५ ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने प्रथम पटल (सू) (सू) (सू) (सू) विवृती अपिसृज्य स्रुक्षु प्रस्तरमनति ॥९॥९॥ ॥५१३ ॥ पञ्चमी खण्डिका ॥ अक्त रिहाणा इति जुह्वामग्रं प्रजां योनिमित्यु- पभृति मध्यम् । आप्यायन्तामाप ओषधय इति ध्रुवायां मूलम् ' एवं त्रिः ॥ १ ॥ १० ॥ ५१४ ॥ अपि वा दिव्यङ्क्ष्वेति जुद्दामग्रं अन्तरिक्षेऽ 2 ङ्ङ्क्ष्वत्युपभृति मध्यम् । मध्यम् । पृथिव्यामङ्क्ष्वेति ध्रुवायां मूलम् ॥ २ ॥ ११ ॥ ५१५ ॥ एवं पुनः ॥ ३ ॥ १२ ॥ ५१६ ॥ अथापरम् । पृथिव्यै त्वेति ध्रुवायां मूलम् । अन्त- रिक्षाय त्वेत्युपभृति मध्यम् । दिवे त्वेति जुह्वा- मग्रम् ॥ ४ ॥ १३ ॥ ५१७॥ 5 आयुषे त्वेत्य तस्य तृणमपादाय प्रज्ञातं निधाय " दक्षिणोत्तराभ्यां पाणिभ्यां प्रस्तरं गृहीत्वा जुह्वां प्रतिष्ठाप्य आसीन आश्राव्य प्रत्याआाविते संप्रैष्यति इषिता दैव्या होतारो भद्रवाच्याय मानुषस्सूक्तवाकाय सूक्ता ब्रूहीति ॥ ५ ॥ १४ ॥ ५१८ ॥ 1 एव त्रिरिति वचनात् समन्त्रकस्यावृत्ति (रु). 2 मन्त्रमात्रे विकल्प (रु). 3 एव त्रिरित्यर्थ. (रु) 4 अक्तस्य प्रस्तरसबन्धितृणम् (रु) 6 दक्षिण उत्तरो- ययास्तौ तथोक्तौ (रु) BROUTHA VOL. I. 257 17