पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

236 श्रीरामाग्निचिहृत्तिसहितधूर्तस्वामिभाष्यभूषेि [खं २०, • (भा) वैश्वानरे हविरिति प्राचीनावीती हिरण्यकेशिमतात् ॥१५७॥ ॥ इति आपस्तम्बगैौतसूत्रधूर्तस्वामिभाष्ये द्वितीये प्रश्ने षष्ठ‘ पटल ॥’ ॥ द्वितीय प्रश्नस्समाप्त ॥ देवस्यत्व, अपारुरुम, पत्नीसन्नहन, दिवश्शिपं, पूवाते, शुक्रपूर्ववत्, अपिवा, वेदेन, अग्नये, इङ्गसंनहनैः, समारभ्य, क इद, अनपव्याहरन्तः, वृतवति, आक्षेयः, ध्रुवेष, अमीषोमैौ, ब्रह प्रतियैकविॐ शति ” ॥ देवस्यस्य पत्नीसनहन पूर्ववदन्ये समिध्यमानायानपव्याहरन्त आग्नेय' सौम्यष्षट् ॥ हिरण्यकेशिमतोपपत्तिः स्वमतेहेतुश्र] (हृ) वैश्वानरे हविरिति प्राचीनावीती हिरण्यकेशिमतात् यद्यपि स न पितरमिति वैश्वानरप्रधानता तथाऽपि पितर पितामहं पिन्वमान इति तस्फीत्यर्थत्वात् पितृप्रधानतया प्राचीनावीतं हिरण्यकेशि नोक्तमिति । स्वमतं 'त्वमिवैश्वनर एव अभिधानप्राधान्यात् ॥ ॥ इति श्रीधूर्तस्वाभिभाष्यवृत्ती द्वितीये प्रश्ने षष्ठ‘ पटला ॥ ॥ इति द्वितीय प्रश्न ॥ 1 म्रिवैश्वानराभिधानात् न प्राचीनावीतमित्यर्थ (सु. रा)