अथर्वपरिशिष्टः/परिशिष्टः ३१-४०

विकिस्रोतः तः

(परिशिष्ट_३१. कोटिहोमः)
(३१,१.१) ओं देवाश्च ऋषयश्चैव पीड्यमाना महासूरैः । मृत्युना व्याधिभिश्चैव ब्रह्माणमिदमब्रुवन् ॥
(३१,१.२) कर्मणा केन देवेश मृत्युर्व्याधिश्च जीयते । ऐश्वर्यं प्राप्यते वापि स्थानं च परमं प्रभो ॥
(३१,१.३) एवमुक्तो महातेजा ब्रह्मा लोकपितामहः । प्रत्युवाचेश्वरः सर्वान् विप्रान् देवगणैः सह ॥
(३१,१.४) शृणुध्वं प्रयताः सर्वे प्राप्यते येन कर्मणा । ऐश्वर्यमायुरारोग्यं पुत्रा विजय एव च ॥
(३१,१.५) सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । ये जपन्ति सदा तेभ्यो न भयं विद्यते क्व चित् ॥
(३१,२.१) तया होमश्च कर्तव्यः सततं सिद्धिमिच्छता । यवैस्तिलैः समिद्भिश्च व्रीहिभिः सर्षपैस्तथा ॥
(३१,२.२) अथ चेन्महतीं सिद्धिं प्रार्थयेध्वं सुरोत्तमाः । पुरोधसा कारयध्वं कोटिहोमं महाफलम् ॥
(३१,२.३) यादृशं कृतवान् पूर्वमथर्वा त्र्यम्बकस्य तु । तादृशेन विधानेन कोटिहोमः प्रयुज्यते ॥
(३१,२.४) महत्त्वं प्रार्थयमानः शर्वोऽथर्वाणमब्रवीत् । कुरुष्व मम तत्कर्म महत्त्वं येन लभ्यते ॥
(३१,२.५) ऐश्वर्यमायुरारोग्यं स्थानं च परमं प्रभो । पुत्रा लक्ष्मीर्यशो मेधा बलं पौरुष्यमेव च ॥
(३१,३.१) एवमुक्तो महातेजा अथर्वा मन्त्रदर्शवित् । गायत्रीं तपसा युक्तामृचः पदमितीति ह ॥
(३१,३.२) [ऋचः पदं मात्रयेति मन्त्रे विज्ञायते हि सा ।] गायत्री वै त्रिपाद्ब्रह्म विश्वरूपा च संस्थिता ॥
(३१,३.३) प्राणदा सर्वभूतानां धारणी यापि नित्यशः । इति निश्चित्य मनसा कोटिहोमं प्रयोजयत् ॥
(३१,३.४) समिद्भिः शान्तवृक्षस्य गायत्र्या सुसमाहितः । ततो महत्त्वमगमदैशर्यं परमं तथा ॥
(३१,३.५) महादेव इति चास्य नाम लोकेषु विश्रुतम् । उपद्रवाश्च ये के चिदुपघातास्तथैव च । सर्वेऽस्य प्रशमं याताः स्कन्दं पुत्रं च लब्धवान् ॥
(३१,४.१) ततः प्रीतस्तु भगवाञ्शंकरः पर्यपृच्छत । अथर्वाणं महाप्राज्ञं कोटिहोमस्य को विधिः ॥
(३१,४.२) चतुर्विंशाक्षरं ब्रह्म त्रिपादं लोकधारणम् । सावित्रं तेन होमोऽयं कृतो मे कोटिसंमितः ॥
(३१,४.३) विधिं चास्य प्रवक्ष्यामि सर्वलोकहिताय वै । यत्प्रयोगाद्भवेच्छान्तिर्वृद्धिश्च परमा नृणाम् ॥
(३१,४.४) उपद्रवेषु भूतानामापत्सु विविधासु च । कोटिहोमः प्रयोक्तव्यः केतूनां दर्शने तथा ॥
(३१,४.५) उपसर्गभये चैव परचक्रभये तथा । अनावृष्टिभये चैव कोटिहोमं प्रयोजयेत् ॥
(३१,५.१) आरम्भं तस्य कुर्वीत शुक्ले चापि तिथौ शुभे । मुहूर्ते विजये चैव तिथिछिद्राणि वर्जयेत् ॥
(३१,५.२) रोहिण्यां वैष्णवे त्वाष्ट्रे पौष्णे मैत्रोत्तरेषु च । अभिजित्पुष्यसौम्येषु कुर्यात्पुण्येषु वा बुधः ॥
(३१,५.३) अथ चेत्त्वरते कर्तुं कोटिहोमं महाफलम् । पुण्याहं वाचयित्वास्य आरम्भं कारयेद्बुधः ॥
(३१,५.४) अष्टहस्तं तु निर्दिष्टं कोटिहोमस्य खातकम् । तस्यैवार्धप्रमाणेन लक्षहोमे विधीयते ॥
(३१,५.५) त्रिरात्रोपोषितो ब्रह्मा कृत्वा शान्तिं चतुर्गणीम् । प्रोक्षयेत्कर्मसिद्ध्यर्थं वास्तु शान्त्युदकेन तु ॥
(३१,५.६) महाशान्तिविधानेन निर्मथ्याग्निं समाहितः । तावत्कुर्याद्बुधः सर्वं यावन्नो नैरृतं कृतम् ॥
(३१,६.१) ततः प्रभाते बहुश उद्धृत्याग्निं समाहितः । निर्मथ्य हावयेत्तत्र समिधो ब्राह्मणान् बहून् ॥
(३१,६.२) शतं सहस्रं कोटिं वा विंशतिर्दश वा द्विजाः । जुहुयुः शान्तवृक्षस्य समिधो घृतसंयुताः ॥
(३१,६.३) स्वयं वापि यजेद्ब्रह्मा सवितारं दिनेदिने । पाकयज्ञविधानेन मन्त्रश्चात्र विषासहिम् ॥
(३१,६.४) शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये । समिद्भिः सर्वकामस्तु बिल्वैः प्राप्नोति काञ्चनम् ॥
(३१,६.५) लभते श्रियमग्र्यां तु पद्मैस्तेजो घृतेन तु । दध्ना तु लभते पुत्रान् पयसा ब्रह्मवर्चसम् ॥
(३१,७.१) हविष्यभोजिनो दान्ताः शुक्लाम्बरधरास्तथा । हावका नियताः सर्वे भवेयुर्ब्रह्मचारिणः ॥
(३१,७.२) आरण्यमुपयुञ्जानः पयसा वापि वर्तयेत् । फलाहारोऽपि वा ब्रह्मा कोटिहोमं समाचरेत् ॥
(३१,७.३) प्रत्येकं चैव होतॄणां दातव्या दक्षिणा ततः । निष्को अश्वो गौर्वासश्च हिरण्यं वापि शक्तितः ॥
(३१,७.४) यश्चैवापि भवेद्ब्रह्मा प्रयोक्ता सर्वकर्मणाम् । सर्वस्वं तस्य देयं स्याद्धिरण्यं वापि तत्समम् ॥
(३१,७.५) कोटिहोमे समाप्ते तु यजेद्ग्रहगणान् बुधः । कारयेदमृतां चैव घृतकम्बलमेव च ॥
(३१,८.१) कार्यामृता मृत्युभये घृतकम्बलसंयुता । परचक्रागमे त्वैन्द्री घृतकम्बल[म्] एव च ॥
(३१,८.२) रौद्री सर्वाद्भुतोत्पत्तौ घृतकम्बलसंयुता । [सलिला सलिलक्षये घृतकम्बल एव च ॥]
(३१,८.३) घृतकम्बलपृष्ठा च सलिला सलिलक्षये । येनयेन तु कामेन कोटिहोमं प्रयोजयेत् ॥
(३१,८.४) आम्नातं तत्र यत्कर्म तदन्ते कारयेद्बुधः । एष एव विधिर्दृष्टो अभिचारे विधीयते ॥
(३१,८.५) प्रतिलोमयात्र होमः सावित्र्या तिलसर्षपैः । आरम्भं तस्य घोरेषु नक्षत्रेषु दिनेषु च ॥
(३१,८.६) कारयेत्कृष्णपक्षस्य तिथिछिद्रेषु सर्वदा । मघाश्लेषा तथा मूलं रेवत्यार्द्रा च सर्वदा ॥
(३१,९.१) दर्भार्थे तु शरान् कुर्याद्घृतार्थे तैलमुच्यते । स्वाहाकारे तु फट्कारो वेण्याद्याः स्युश्चतुर्दश ॥
(३१,९.२) चाण्डालाग्नौ चिताग्नौ वा सूतिकाग्नावथापि वा । हावयेद्घोरवृक्षाणां समिधस्तैलसंयुताः ॥
(३१,९.३) रक्तोष्णीषी रक्तवासाः कृष्णाम्बरधरोऽपि वा । जुहुयाद्वामहस्तेन समिधो दक्षिणामुखः ॥
(३१,९.४) खादिराग्नौ मधूच्छिष्टे कृत्वा प्रतिकृतिं रिपोः । तापयेत्प्रतिलोमां तु सावित्रीं मनसा जपेत् ॥
(३१,९.५) कण्ठे शूलार्पितां कृत्वा तापयेत्तु दिनेदिने । यावच्छत्रुर्वशं याति विलीनायां विनश्यति ॥
(३१,१०.१) एवंप्रोक्तविधानेन कोटिहोमस्य शंकरः । प्रीतिमानुच्यते येन तच्छुभं भौतिकं ददौ ॥
(३१,१०.२) अथर्वा भौतिकं लब्ध्वा शिष्येभ्यस्तत्पुनर्ददौ । शुभं मोक्षकरं पुण्यं प्रियं पशुपतेर्व्रतम् ॥
(३१,१०.३) एतज्ज्ञात्वा तु यः सम्यक्कोटिहोमं प्रयोजयेत् । सर्वान् कामानवाप्नोति ब्रह्मलोकं स गच्छति ॥
(३१,१०.४) यस्त्विमं श्रावयेद्विद्वान् पठते चैव सर्वदा । कोटिहोमफलं लब्ध्वा रुद्रलोके महीयते ॥
(३१,१०.५) गोपथात्पाणिनेयाय मध्ये नॄणां प्रमोदिनाम् । हितार्थमुद्धृतो ग्रन्थः कोटिहोमस्तु विश्रुतः ॥

(परिशिष्ट_३२. गणमाला)
(३२,१) ओं भूस्तत्सवितुः शं नो देवीः शान्ता द्यौः शं न इन्द्राग्नी शं नो वातो वातु उषा अप स्वसुस्तम इति शान्तिगणः ॥
(३२,२) कृत्याप्रतिहरणो दूष्या दूषिरसि ईशानां त्वा समं ज्योतिरुतो अस्यबन्धुकृद्ये पुरस्तात्सुपर्णस्त्वा यां ते चक्रुः प्रतीचीनफलो यद्दुष्कृतमयं प्रतिसरो यां कल्पयन्तीति कृत्याप्रतिहरणानि ॥ इति कृत्यागणः ॥
(३२,३) चातनः स्तुवानमिदं हविर्येऽमावास्यामुप प्रागान्निःसालामरायक्षयणं शं नो देवी पृश्निपर्ण्या पश्यति तान्त्सत्यौजास्त्वया पूर्वं पुरस्ताद्युक्तो अन्तर्दावे जुहुत प्राग्नये रक्षोहणमित्यनुवाकश्चातनानि ॥ इति चातनगणः ॥
(३२,४) मातृनामा दिव्यो गन्धर्व आ पश्यतीमं मे अग्ने यौ ते मातेति मातृनामानि ॥ इति मातृगणः ॥
(३२,५) वास्तोष्पतीय आशानामाशापालेभ्य इहैव ध्रुवामृधङ्मन्त्रो योनिमुत पुत्रः पितरमिन्द्रस्य गृहोऽसीति चतस्रो दिवे स्वाहाशमवर्म मे पृथिव्यै श्रोत्रायेति धन्वानीति द्वे ऊर्जं बिभ्रदिति षट्सत्यं बृहदित्यनुवाको वास्तोष्पतीयानि ॥ इति वास्तुगणः ॥
(३२,६) पाप्महा वि देवा जरसावृतमप नः शोशुचदघमव मा पाप्मन्निति पाप्महा ॥ इति पाप्महा गणः ॥
(३२,७) तक्मनाशनो जरायुजः प्रथमो यदग्निरुदगातां दशवृक्ष मुञ्च क्षेत्रियात्त्वा हरिणस्य रघुष्यदो मुञ्चामि त्वा भवाशर्वौ मन्वे वां यो गिरिषु दिवे स्वाहाग्निस्तक्मानमग्नेरिवास्याव मा पाप्मन्त्सृजाव ज्यामिव वरणो वारयाता इमं यवं विद्रधस्य बलासस्य नमो रूरायेति द्वे शीर्षक्तिं शीर्षामयमिति तक्मनाशनानि ॥ इति तक्मनाशनगणः ॥
(३२,८) दुःस्वप्ननाशनानि दौष्वप्न्यं दौर्जीवित्यं परोऽपैहि यो न जीवोऽसि पर्यावर्ते दुष्वप्न्याद्यत्स्वप्ने अन्नमश्नमि यो न स्तायद्दिप्सति यो नः सुप्तां जाग्रतो यन्मे मन्सो दुष्वप्न्यं काम स्वप्नं सुप्त्वा विद्म ते स्वप्नेति त्रयः पर्याया दुःस्वप्ननाशनानि ॥ इति दुःस्वप्ननाशनगणः ॥
(३२,९) आयुष्यो यथा द्यौः प्राणापानावोजोऽसि तुभ्यमेवाक्षीभ्यां ते मुञ्चामि त्वोत देवा आवतस्त उप प्रियमन्तकाय मृत्यव आ रभस्व प्राणाय नमो विषासहिमित्यायुष्याणि ॥ इति आयुष्यगणः ॥
(३२,१०) वर्चस्यो ये त्रिषप्ता अस्मिन् वसु प्रातरग्निं हस्तिवर्चसं सिंहे व्याघ्रे यशो हविर्यशसं मेन्द्रो गिरावरगराटेषु यथा सोमः प्रातःसवने यच्च वर्चो अक्षेषु येन महानघ्न्या जघनमिति वर्चस्यानि ॥ इति वर्चस्यगणः ॥
(३२,११) स्वस्त्ययनो अमूः पारे पातं न इन्द्रापूषणा त्वष्टा मे दैव्यं येन सोम नमो देववधेभ्योऽभयं मित्रावरुणावुप प्रागात्सहस्राक्षोऽनमित्रं नो अधराद्यमोमृत्युर्बृहस्पतिर्नः परि पातु त्यमू षु त्रातारमिन्द्रः सुत्रामा स सुत्रामा आ मन्द्रैरिन्द्र मर्माणि ते वर्म मे द्यावापृथिवी ऐन्द्राग्नं वर्म गिरयस्ते यत्ते मध्यं यास्ते प्राचीर्मा नः पश्चादिति स्वस्त्ययनानि ॥ इति स्वस्त्ययनगणः ॥
(३२,१२) अभयः स्वस्तिदा विशां ब्राह्मणेन पर्युक्तासि न ता अर्वा रेणुककाटो अभयं मित्रावरुणावभयं द्यावापृथिवी अस्मै ग्रामाय हतं तर्दं पूषेमा आशा इन्द्रः सुत्रामा मैतं पन्थां स्वस्तिदा विशां पतिर्नम ते घोषिणीभ्य आ ते राष्ट्रमिदमुच्छ्रेयो यत इन्द्र भयामह इत्यभयानि ॥ इत्यभयगणः ॥
(३२,१३) अपराजितो विद्मा शरस्य मा नो चिदन्नदारसृत्स्वस्तिदा संशितं मे त्वया मन्यो यस्ते मन्यो एता देवसेना अवमन्युर्निर्हस्तः परि वर्त्मान्यभिभूरिन्द्रो जायत्यभि त्वेन्द्रेत्यपराजितानि ॥ इत्यपराजितगणः ॥
(३२,१४) शर्मवर्मा यः सपत्न इतश्च यदमुतश्चापेन्द्र द्विषतो यूयं नः प्रवत इममग्न आयुषे तिस्रो देवीरुरुव्यचा नो इन्द्रस्य शर्मासीति उत्तमां वर्जयित्वा येन देवा असुराणामनडुद्भ्यस्त्वमिति द्वे तनूष्टे वाजिन् वाजस्य नु प्रसवे देवानां पत्नीरधि ब्रूहि रक्षोहणं वाजिनं ये स्राक्त्यं वर्म मे द्यावापृठिवी ऐन्द्राग्नं वर्म बहुलं वर्म मह्यमयं मित्रः पृथिव्योदक्रामदस्पत्नं पुरस्तादिति शर्मवर्मा ॥ इति शर्मवर्मा गणः ॥
(३२,१५) देवपुरा ये पुरस्ताद्ब्रह्म जज्ञानं सहस्रधार एवाग्निर्मा पातु अग्निं ते वसुवन्तं मित्रः पृथिव्योदक्रामदप न्यधुः पौरुषेयं वधं जितमस्माकमिति देवपुरीयः ॥ इति देवपुरीयगणः ॥
(३२,१६) रुद्रो येऽस्यां प्राची दिगितिरुद्रगणः ॥ इति रुद्रगणः ॥
(३२,१७) रौद्रो रुद्र जलाषभेषज येऽस्यां प्राची दिगुदितस्त्रयो अक्रमन् भवाशर्वौ मन्वे वां ब्रह्म जज्ञानमनाप्ता ये सहस्रधार एव ग्रीष्मो हेमन्तो अनडुद्भ्यस्त्वं मह्यमापो वैश्वानरो यमो मृत्युर्यां ते रुद्र यो अग्नौ रुद्रो भवाशर्वौ मृडतं भवाशर्वाविदं ब्रूमो यस्ते सर्पो वृश्चिकस्तस्मै प्राच्या दिशो अन्तर्देशादिति रौद्रगणः ॥ इति रौद्रगणः ॥
(३२,१८) चित्रागणो मा नो विदन्नदारसृत्स्वस्तिदा विशाममूहोआरे अघद्विष्टा अग्ने यत्ते तप इति पञ्च सूक्तानि रुद्र जलाषभेषज येऽस्यां प्राची दिग्वि देवा उत देवा अग्नेर्मन्व इतिप्रभृतीनि मृगारसूक्तान्युत्तमं वर्जयित्वाप नः शोशुचदघं पृथिव्यामग्नये ममाग्ने व्रह्म जज्ञानमनाप्ता ये सहस्रधारे सविता प्रसवानां नव प्राणान् पातं नस्त्वष्टा मे येन सोम नमो देववधेभ्योऽभयं मित्रावरुणावुप प्रागात्सहस्राक्षः सिंहे व्याघ्रेऽभयं द्यावापृथिवी ग्रीष्मो हेमन्तोऽनडुद्भ्यस्त्वं मह्यमापो वैश्वानरो यमो मृत्युरभि त्वेन्द्र विश्वजित्त्रायमाणायै इमं मे अग्ने विषाणा पाशान् शकधूमं सोमारुद्रेति द्वे बृहस्पतिर्नस्त्यमू षु त्रातारमिन्द्रः सुत्रामा आ मन्द्रैरिन्द्र मर्माणि ते अन्तकाय मृत्यवा आ रभस्वायं प्रतिसरोऽयं मे वरणो भवाशर्वौ मृडतं प्राणाय नमोऽग्निं ब्रूम इत्यर्थसूक्तं सत्यं बृहदिति द्वे प्रथमे गिरयस्ते यत्ते मध्यं यास्ते प्राचीर्मा नः पश्चाद्ग्रीष्मस्ते भूमे वर्षाण्युपस्थास्ते भूमे मातः सहस्रशृङ्गो वृषभो जातवेदा मा प्र गाम पथो यो यज्ञस्य तस्मै प्राच्या दिशो अन्तर्देशादिति पर्यायश्चित्रागणः ॥ इति चित्रागणः ॥
(३२,१९) पत्नीवन्तो अदितिर्द्यौः सिनीवालि कुहूं देवीमिति त्रीणि सूक्तानि पत्नीवन्तः ॥ इति पत्नीवन्तगणः ॥
(३२,१९ ) स्वस्ति मात्र इन्द्र जुषस्वाया विष्ठा शिवे ते स्तां पादाभ्यां ते सं ते शिर्ष्णो वत्सो विराज इत्येका उच्चा पतन्तमिति द्वे भूयानिन्द्रो विषासहिं सहमानमित्यादित्यगणः ॥
(३२,२०) शं नो देवी शं न इन्द्राग्नी शं नो वातो वातु शान्ता द्यौः पिप्पलादिशान्तिगणः ॥ इति पिप्पला[दि]शान्तिगणः ॥
(३२,२१) गने यदिति पञ्च सूक्तानि पञ्चापत्यानि भवन्ति पाञ्चजन्यानि भवन्ति पाञ्चापत्यो गणः ॥ इति पञ्चापत्यगणः ॥
(३२,२२) अम्बयो यन्ति शम्भुमयोभुभ्यां ब्रह्म जज्ञानमस्य वामस्य यो रोहित उदस्य क्रतवो मूर्धाहमिति द्वे सूक्ते विषासहिमिति सलिलगणः ॥ इति सलिलगणः ॥
(३२,२३) ये त्रिषप्ता इति विश्वकर्मा गणः ॥
(३२,२४) अघद्विष्टा देवजाता शं नो देवी वरणो वारया[तै] पिप्पली विद्रधस्य या बभ्रव इति गणकर्मा गणो भैसज्यश्च भवति ॥ इति भैषज्यगणः ॥
(३२,२५) अयं ते योनिरा नो भर धीती वा य इत्यर्थसूक्तमुत्थापनो गणः ॥ इत्युत्थापनगणः ॥
(३२,२६) अम्बयो यन्ति शम्भुमयोभू हिरण्यवर्णा निःसालां ये अग्नयो ब्रह्म जज्ञानमित्येकैत देवा मृगारसूक्तान्युत्तमं वर्जयित्वाप नः शोशुचदघं पुनन्तु मा सस्रुषीर्हिमवतः प्र स्रवन्ति वायोग्पूतः पवित्रेण शं च नो मयश्च नोऽनडुद्भ्यस्त्वं मह्यमापो वैश्वानरो रश्मिभिर्यमो मृत्युर्विश्वजित्संज्ञानं नो यद्यन्तरिक्षे पुनर्मैत्विन्द्रियं शिवा नः शं नो वातो वातु अग्निं ब्रूमो वनस्पतीनिति शान्तिगणः ॥ इति सर्वैः सूक्तैः कौशिकोक्तबृहच्छान्तिगणः ॥
(३२,२७) अम्बयो यन्ति शम्भुमयोभू हिरण्यवर्णा उत देवा यद्यन्तरिक्षे पुनर्नैत्विन्द्रियं शिवा नः शं नो वातो वात्वग्निं ब्रूमो वनस्पतीनिति शान्तातीयो लघुशान्तिगणः ॥
(३२,२८) ये त्रिषप्ता ममाग्ने वर्चः प्रातरग्निं गिरावरगराटेषु दिवस्पृथिव्या हस्तिवर्चसं सिंहे व्याघ्रे यशो हविर्यस्ते गन्ध इति तिसृभिर्वर्चस्यगणः ॥
(३२,२९) या असुरा मनुष्या मा नो विदन्नमो देववधेभ्य इत्यभयगणः ॥
(३२,३०) भूतो भूतेष्विति राजानमभिषेकगणः ॥
(३२,३१) [य] आशानामाशापालेभ्यो अग्नेर्मन्व इति सप्त सूक्तानि या ओषधयः सोमराज्ञीर्वैश्वानरो न आ गमच्छुम्भनी द्यावापृथिवी यदर्वाची[न]मग्निं ब्रूमो वनस्पतीनिति मुञ्चन्तु ना भवाशार्वा या देवीर्यन्मातली रथक्रीतमित्येताश्चतस्रो वर्जयित्वा अंहोलिङ्गगणः ॥

(परिशिष्ट_३३. घृतकम्बलम्)
(३३,१.१) ओं ब्रह्मणे ब्रह्मवेदाय नमस्कृत्वा स्वयंभुवे । घृतकम्बलं प्रवक्ष्यामि ब्रह्मणो निगदो यथा ॥
(३३,१.२) बृहस्पतिर्महेन्द्राय चकार घृतकम्बलम् ॥
(३३,१.१३) अथेन्द्रो ह वा असुरैः पराजितश्चिन्तामापेदे
(३३,१.४) तं सविताब्रवीत्प्रायश्चित्तं कुरुष्वाप्रतिरुद्धो भविष्यसीति
(३३,१.५) तमिन्द्रोऽब्रवीत् ॥ भगवन् त्वमेवाप्रतिरुद्धः प्रायश्चित्तं कुर्विति ॥
(३३,१.६) स प्रायश्चित्तमकरोत्
(३३,१.७) पुण्ये नक्षत्रे बार्हस्पत्ये मुहूर्तेऽभिजित्यौदुम्बरं कुम्भं द्रोणेन साढकेन पूरयित्वा तस्मिन्नेव वासप्रभृतयः ओषधयो दर्भप्रभृतयश्च बिल्वगौरसर्षपाश्चेत्येतान् संभारान् संभृत्य घृतकुम्भं बर्हिष्याधायैतैर्गणैराज्यं जुहुयात् ॥
(३३,१.८) प्र पतेत इत्येकेनाङ्गादङ्गाच्छमलमवलिख्य सपत्नं भ्रातृव्यं हृदये इमर्मणि वासिनाविध्य गोमयेन काषायेण वाच्छाद्य शान्तेरप्रतिघातकं कर्म ततो ज्येष्ठं घृतकम्बलं ब्रह्मणः पुत्रमकरोत्
(३३,१.९) तस्य ह वा एतस्य घृतकम्बलस्य सावित्रीगणशरीरस्य शन्तातीयः शिरः त्रिषप्तीयो मुखं रुद्ररौद्रौ चक्षुषी घृतलिङ्ग आस्यं नैरृतो जिह्वा दन्तोष्ठावभयापराजितौ कृत्यादूषणचातनौ श्रोत्रे शर्मवर्मस्वस्त्ययनौ बाहू मातृनामवाष्टोष्पत्यौ पादौ....पायुश्च भैषज्यं न्यायः प्राणापानाविति मीमांसत इत्य्
(३३,१.१०) एष ह वै ज्येष्ठो घृतकम्बलो ब्रह्मणः पुत्रोऽपराजितगणेनेष्ट्वेन्द्रोऽसुरानजयन्मृत्युमलक्ष्मीमरातिं दुःस्वप्नदुर्भूतान्यजयद्
(३३,१.११) यथा चैवंविद्वान् घृतकम्बलं कुरुते सर्वकामानाप्नोति सर्वव्याधिरहितो भवति ब्रह्मलोकमवाप्नोतीति ब्राह्मणम् ॥
(३३,२.१) यदा सर्वमिदं व्याप्तमसुरैर्नावशेषितम् । स्थातुं देवाः पराभूतास्तेऽथर्वाणमुपागताः ॥
(३३,२.२) कर्माद्येकं कुरुष्व त्वं यद्भृग्वङ्गिरसोर्मतम् । असुराणां वधार्थायेत्युक्तः कर्ताथ सोऽभवत् ॥
(३३,२.३) परचक्रोपसृष्टस्य राज्ञो विजयमिच्छतः । प्रतिरुद्धस्य वा भूयः श्रीकामस्येच्छतः श्रियम् ॥
(३३,२.४) प्रादुर्भावाद्भुतानां च ग्रहाणां विग्रहे तथा । शङ्कमानोऽभिचाराद्वा कारयेद्घृतकम्बलम् ॥
(३३,२.५) घृतमात्रा तु विज्ञेया मागधप्रस्थसंमिता । शतानि पञ्च द्रोणानां पलैकशतमेव वा ॥
(३३,३.१) [सर्वपापप्रणाशाय सर्वकामार्थसिद्धये । सर्वरोगक्षयार्थाय प्रयोज्यो घृतकम्बलः] ॥
(३३,३.२) घृतप्रमाणं वक्ष्यामि माषकं पञ्चकृष्णलम् । माषकाणि चतुह्षष्टिः पलमेकं विधीयते ॥
(३३,३.३) द्वात्रिंशत्पलकं प्रस्थं मागधैः परिकीर्तितम् । आढकं तु चतुःप्रस्थं चतुर्भिर्द्रोणमाढकैः ॥
(३३,३.४) द्रोणप्रमाणं विज्ञेयं ब्रह्मणा निर्मितं पुरा । द्वादशाभ्यधिकैर्नित्यं पलानां पञ्चभिः शतैः ॥
(३३,३.५) [घृतमात्रा तु विज्ञेया मागधप्रस्थसंमिता । शतानि पञ्च द्रोणानां पलानां वा शतोत्तरे] ॥
(३३,३.६) घृतद्रोणशतेनोक्त एको द्रोणवरस्तथा । यथाशक्ति प्रयुञ्जीत घृतं कृत्वाथ भागशः ॥
(३३,३.७) चतुर्भागोऽभिषेकाय चतुर्भागस्तु हूयते । भागो देयः सदस्येभ्यः कर्ता भागेन युज्यते ॥
(३३,४.१) पुष्ये प्रयोगं कुर्वीत प्राजापत्येऽथ मारुते । वैष्णवे पूषदैवत्ये उत्तरेष्वथ वा त्रिषु ॥
(३३,४.२) तप्तकृछ्रावसाने वा सर्वकृछ्रस्य चान्ततः । यस्मिन् वा स्नातका ब्रूयुस्तत्र कुर्याद्विचक्षणः ॥
(३३,४.३) पाकयज्ञविधानेन कृत्वोपक्रमणं बुधः । निशाकाले बहिर्ग्रामे कुर्यादग्निनिवेशनम् ॥
(३३,४.४) यजेत निरृतिं तत्र कृष्णवासाश्चतुष्पथे । यथोक्तं नैरृतैर्मन्त्रैर्हविर्भिश्च यथाक्रमम् ॥
(३३,४.५) तृतीयेन तु सूक्तेन निवेद्य बलिमन्ततः । यथाव्यावर्तने चैव यदुक्तं तत्समाचरेत् ॥
(३३,५.१) ततः स्नातः शुक्लवासाः प्राश्य शान्त्युदकं शुचिः । पर्युक्ष्योपसमाधाय घृतसंस्कार इष्यते ॥
(३३,५.२) पूर्वं महाव्याहृतिभिः सावित्र्या तदनन्तरम् । शान्तिश्च ब्रह्म जज्ञानं ब्रह्म भ्राजदितीति च ॥
(३३,५.३) अग्ने गोभिरग्नेऽभ्यावर्तिन्नग्ने जातवेदः सह रय्या पुनरूर्जेति ॥
(३३,५.४) अग्निमीळे पुरोहितमग्न आ याहि वीतये । बृहस्पतिर्न इत्येका बृहस्पते युवं तथा ॥
(३३,५.५) एतैराज्यं च जुहुयात्संपातानानयेद्घृते । कृत्यादूषणमन्त्रैश्च कुर्याच्छान्त्युदके विधिम् ॥
(३३,५.६) संपातानानयेत्तत्र चातनैर्मातृनामभिः । वास्तोष्पत्यैर्वाष्टोष्पतावानयेत्समदूषणम् ॥
(३३,५.७) निधाय हविरासाद्य घृतकुम्भं सुसंस्कृतम् । घृतभागौ तु यावन्यौ पूर्वेणाग्नेर्निधापयेत् ॥
(३३,५.८) दर्भादीन् तु वासादींश्च संभारान् गौरसर्षपान् । बिल्वं च कुम्भे निधायापरेणाग्नेर्निधापयेत् ॥
(३३,६.१) सावित्रः शन्तातीयश्च कृत्यादूषण एव च । अभयापराजितायुष्या वर्चस्यश्च ततः परः ॥
(३३,६.२) संसक्तीयः सुषुप्तीयः स्वस्त्ययनः शर्मवर्म च । चातनो मातृनामानि भैषज्यं न्याय एव च ॥
(३३,६.३) घृतलिङ्गौ तथा रौद्रौ संपातानानयेद्घृते । गणान्तेषु यथाशक्ति ब्राह्मणान् स्वस्तिवाचयेत् ॥
(३३,६.४) योऽस्मिन्नक्षीभ्यां ते सहस्राक्षं ब्रह्म जज्ञानम् । ब्रह्म भ्राजदुदगादिदमापस्तथापश्च ॥
(३३,६.५) अभिषिञ्चेत्सर्वमन्त्रैरायुष्यैरभयैस्तथा । मृण्मयश्चात्र भवति द्वेष्यस्य च पराकृतिः ॥
(३३,६.६) अभिषिञ्चेत्सर्वमन्त्रैरायुष्यैरभयैस्तथा । मृण्मयश्चात्र भवति द्वेष्यस्य च पराकृतिः ॥
(३३,६.७) तस्योपरिष्टादभिषिच्य कुर्यान्मात्रातलेखनीम् । अङ्गादङ्गादथान्येन प्र पतेति चतसृभिः ॥
(३३,६.८) भ्रातृव्यहमिति वैश्वानरोयन्त्यवसानेन । द्यावादिना पर्यायेण समलंकृटमुल्लिखेत् ॥
(३३,६.९) द्विषन्तं मे परावद्वि द्विषन्तं निर्दहन्तु मे । भ्रातृव्यतानिति द्वाभ्यां पर्यायाश्च त्रयः पराः ॥
(३३,६.१०) अन्वालभ्य तु कर्तारमुपविष्ट उदङ्मुखः । स्वप्नतक्माष्टनयनैः सौभाग्यैर्वर्मभिस्तथा ॥
(३३,६.११) रुद्ररौद्रपरैर्मन्त्रैराज्यहोमो विधीयते । स्राक्त्यं वा यदि वाश्वत्थमौदुम्बरमथापि वा ॥
(३३,६.१२) शङ्खं च मणिमाबध्य प्रतिसरैरभिमन्त्रयेत् । अन्वारभ्याभिषेकं तु रौद्राभ्यां जुहुयात्ततः ॥
(३३,७.१) यत्ते वास [इति] परिधानं यथोक्तं परिधापयेत् । रोचना गुग्गुलु घृतमभ्यञ्जनमथाञ्जनम् ॥
(३३,७.२) तत एतैरलंकृत्य ईक्षयेतादर्षे मुखम् । दश गा दक्षिणां दद्याद्वृषभं घृतमेव च ॥
(३३,७.३) ब्राह्मणान् स्वस्तिवाच्याथ प्राङ्मुखः संविशेत्ततः । रक्षोहणम् [इत्य्] अनुवाकं जपेत्कर्ताथ ऋत्विजः ॥
(३३,७.४) शर्मवर्मैतदुक्तं स्नातस्य रक्षोभ्योऽभयंकरमिति ॥
(३३,७.५) न राक्षसा न गन्धर्वा न पिशाचा न चासुराः । क्रूराः पुरुषमर्मज्ञा न हिंसन्ति घृतार्चितम् ॥
(३३,७.६) सिद्धाभिषेको नैशश्च घृतकम्बलमेव च । लक्षः पुष्याभिषेकश्च प्रधानावभृतस्तथा ॥
(३३,७.७) महाशान्तित्रयस्त्रिंशत्तत्र षट्प्रस्तरैः सह । नियतान्येवदृछाया कर्तव्या भूतिमिच्छता ॥

(परिशिष्ट_३४. अनुलोमकल्पः)
(३४,१.०) ओं नमोऽथर्ववेदाय ॥
(३४,१.१) अक्षरानि विलोमानि न स्वरं प्रतिलोमयेत् । प्रत्यारम्भनिघातेषु स्थानान्यन्यानि निर्दिशेत् ॥
(३४,१.२) यकारस्तु तकारान्तो अन्त्यस्वरितसंज्ञितः । स तूदात्तः स एवादौ दकारः शिष्यते गुरुः ॥
(३४,१.३) दकारात्स्वर्यते नीचमुपोदात्ते प्र योजयेत् । अन्यानि तु यथापूर्वमुदात्तप्रचितानि तु ॥
(३४,१.४) प्रथमोऽष्टाक्षरोऽर्धर्चो द्वितीयः षोडशाक्षरः । आदावन्ते च विज्ञेया व्याहृतिश्चाप्यथर्वणाम् ॥
(३४,१.५) रक्तवर्णा विलोमा च यमेन परिकीर्तिता । सर्वशत्रुविनाशाय सर्वकर्मार्थसिद्धये ॥
(३४,१.६) मृत्युश्च देवता चास्या निछन्नं छन्द उच्यते । स्वाहाकारे तु फट्कारः कोटिहोमे विधिः स्मृतः ॥
(३४,१.७) अनुलोमां विलोमां वा गायत्रीं यः पठेत्सदा । सर्वार्थास्तस्य सिध्यन्ति न चानर्थान् समश्नुते ॥
(३४,१.८) त्या द चो प्र नः यो यो धि ॥ हि म धी स्य व दे र्गो भ यं णी रे र्व तु वि त्स त त् ॥

(परिशिष्ट_३५. आसुरीकल्पः)
(३५,१.१) ओं कटुके कटुकपत्त्रे सुभगे आसुरि रक्ते रक्तवाससे । अथर्वणस्य दुहिते अघोरे अघोरकर्मकारिके ॥
(३५,१.२) अमुकं हनहन दहदह पचपच मथमथ । तावद्दह तावत्पच यावन्मे वशमानयसि स्वाहा ॥
(३५,१.३) शय्यावस्थितायास्तावज्जपेद्यावत्स्वपिति ॥ प्रस्थिताया गतिं दह स्वाहा ॥ उपविष्टाया भगं दह स्वाहा ॥ सुप्ताया मनो दह स्वाहा प्रबुद्धाया गृदयं दह स्वाहेति ॥
(३५,१.४) अथात आसुरीकल्पमुपदेशादथर्वणः । नास्यास्तिथिर्न नक्षत्रं नोपवासो विधीयते ॥
(३५,१.५) घृतादिद्रव्यसर्वेषु आसुरी शतजापिता । पत्त्राद्यवयवश्चास्या जिकैषा चानुयायिनी ॥
(३५,१.६) हन्तुकामो हि शत्रूंश्च वशीकुर्वंश्च भूपतीन् । आसुरीश्लक्ष्णपिष्टाज्यं जुहुयादाकृतिं बुधः ॥
(३५,१.७) अर्केन्धनाग्निं प्रज्वाल्य छित्त्वास्त्रेणाकृतिं तु ताम् । पादाग्रतोऽष्टसहस्रं जुहुयाद्यस्य वश्यसौ ॥
(३५,१.८) घृताक्तया स्त्री वशिनी पालाशाग्नौ द्विजोत्तमाः । गुडाक्तया क्षत्रियास्तु वैश्यास्तु दधिमिश्रया ॥
(३५,१.९) शूद्रास्तु लवणमिश्रै राजिकां पिष्टयेद्बुधः । आ सप्ताहात्सर्व एते आसुरीहोमतो वशाः ॥
(३५,१.१०) कटुतैलेन त्रिसंध्यं कुलोच्छेदं करोति हि । शुनां तु लोमभिः सार्धमपस्मारी त्रिभिर्दिनैः ॥
(३५,१.११) निवृत्तिः क्षीरमध्वाज्यैर्लवणेन तु सज्वरी । अर्कैधःसमिदग्नौ तु कार्यो विस्फोटसंभवः ॥
(३५,१.१२) तेषामुपशमं विद्यात्सुराश्वर्या घृतेन च । अर्कक्षीराक्तयाऋकाग्नावक्षिणी स्फोटयेद्द्विषः ॥
(३५,१.१३) गतासुमांसं तस्यैव निर्माल्यं चितिभस्म च । एषां चूर्णेन संस्पृष्टो हास्यशीलोऽभिजायते ॥
(३५,१.१४) अजाक्षीराक्तया होमात्तस्य मोक्षो विधीयते । तगरं कुष्ठमांसी च तस्याः पत्त्राणि चैव हि ॥
(३५,१.१५) एतैः श्लक्ष्णैस्तु संस्पृष्टः पृष्ठतः परिधावति । तस्याः फलानि मूलानि सुरभीहस्तिमेदसा ॥
(३५,१.१६) सूक्ष्मात्तद्द्रव्यसंस्पर्शादनुधावत्यचेतसः । अछिद्रपत्त्राण्यसित उशीरः सर्षपास्तथा ॥
(३५,१.१७) एतच्शूर्णात्पूर्वफलं घृते चैवापराजयः ॥
(३५,२.१) कुसुमानि मनह्शिलाप्रियङ्गुतगराणि च । गजेन्द्रमदसंयुक्तं किं कुर्वाणस्त्वकृद्वरम् ॥
(३५,२.२) याश्च स्त्रियोऽभिगच्छन्ति ता वशाः पदालेपतः । सपुष्पां तां समादाय अञ्जनं नागकेशरम् ॥
(३५,२.३) अनेनाक्ताभ्यामक्षिभ्यां यम्यं पश्येत्स किंकरः । अञ्जनं तगरं कुष्ठं देवीजं काष्ठमेव च ॥
(३५,२.४) माण्सी च सर्वभूतानां सौभाग्यस्य तु कारणम् । तत्समिधां लक्षहोमान्निधानं पश्यते महत् ॥
(३५,२.५) सर्पिर्दधिमध्वक्तपत्त्राणां वृद्धपुत्री सहस्रतः । राज्यं तु लभते वश्यं तत्पत्त्रत्रिसहस्रतः ॥
(३५,२.६) स्वर्णसहस्रस्याप्तिस्तु तत्पुष्पाणां तु लक्षतः । सहस्रजापाच्च तद्वदुदके क्षीरभक्षिणः ॥
(३५,२.७) वारिपूर्णेऽथ कलशे लोकेशीपल्लवान् क्षिपेत् । स्नानादलक्ष्म्या मुच्येत सौवर्णकलशेऽपि तु ॥
(३५,२.८) विनायकेभ्यः स्नानतो दौर्भाग्याच्चैव दुर्भगात् । पृष्ठतश्चानुधावन्ति संस्पृष्ट उदकेन तु ॥
(३५,२.९) उशीरं तगरं कुष्ठं मुस्ता तत्पत्त्रसर्षपाः । चूर्णेनाभिहतस्तूर्णमीश्वरोऽपि वशो भवेत् ॥
(३५,२.१०) तुलसीभूमहादेवीचूर्णस्पृष्टस्तथा वशी । राजाभयं सुरेश्वरीमार्जनाद्भारणात्तथा ॥
(३५,२.११) न स्यात्तस्याद्भुतं किं चिन्न क्षुद्रोपद्रवस्तथा । नानैश्वर्यं नाप्रजत्वं यस्य देव्यासुरी गृहे ॥

(परिशिष्ट_३६. उच्छुष्मकल्पः)
(३६,१.१) ओं नम उच्छुष्मेभ्यः
(३६,१.२) ....शिखां देवीं प्रपद्ये शंकरायणीम् । सर्वार्थसाधनीं विभ्वीं सर्वेशीं ब्रह्मचारिणीम् ॥
(३६,१.३) ते इष्टकाकारकरालमतिचतुर्मुखम् ॥ चतुर्विधैस्तु रूपं ध्यानम् ॥
(३६,१.४) शिवे जटिले ब्रह्मचारिणि स्तम्भनि जम्भनि मोहनि हुं फट्नमः स्वाहा ॥
(३६,१.५) आत्मरक्षा ॥
(३६,१.६) प्राच्यां दिशीन्द्रो राजा देवानामाधिपत्यं कुरुते । तं देवं भगवन्तं सगणं सानुचरं सपरिवारं सशिराः प्रणिपत्य विज्ञापयति । वज्रेण प्रहरणेनेमां दिशं विदिशं च सर्वकलिकलुषमशुभं प्रशमयों नमः स्वाहा ॥
(३६,१.७) दक्षिणस्यां दिशि यमो राजा प्रेतानामाधिपत्यमिति । दण्डेन प्रहरणेनेति ॥
(३६,१.८) प्रतीच्यां दिशि वरुणो राजापामाधिपत्यमिति । पाशेन प्रहरणेनेति ॥
(३६,१.९) उदीच्यां दिशि कुबेरो राजा यक्षाणामाधिपत्यमिति । गदया प्रहरेणेति ॥
(३६,१.१०) ध्रुवायां दिशि वासुकी राजा नागानामाधिपत्यमिति । दंष्ट्रया प्रहरणेनेति ॥
(३६,१.११) ऊर्ध्वायां दिशि सोमो राजा नक्षत्राणामाधिपत्यं कुरुते । तं देवं भगवं सगणं सानुचरं सपरिवारं सशिराः प्रणिपत्य विज्ञापयति ॥ तेजसा प्रहरणेनेमां दिशं विदिशं च सर्वकलिकलुषमशुभं प्रशमयों नमः स्वाहा ॥
(३६,१.१२) अथोच्छुष्महृदयम् ॥ द्युरुद्युरु दरदर विदारयविदारय मिलिमिलि नमः स्वाहा ॥
(३६,१.१३) उच्छुष्मशिखा ॥ शिवे जटिल इति प्रथमः ॥
(३६,१.१४) कुरुकुरु मुरुमुरु महा मुञ्च महा मुञ्च विदुविदु नमः स्वाहा ॥ इति कवचम् ॥
(३६,१.१५) ओं नमो महापिङ्गलाय सिंहनादनादिने नमः स्वाहा ॥ इत्यस्त्रमन्त्रः ॥
(३६,२.१) एषामुच्छुष्मरुद्राणामतः कल्पो निगद्यते । अथर्ववेदोद्भवानां तिथ्यृक्षाद्ययोगतः ॥
(३६,२.२) ग्रामे वाथाप्यरण्ये वा प्रचरेत यथाविधि । सद्यःसिद्धिकरा ह्येते उच्छुष्माः परिकीर्तिताः ॥
(३६,२.३) आत्मरक्षां दिशां बन्धं शिखाबन्धं च सर्वदा । एतैरेव यथायोगमादौ कुर्याद्विचक्षणः ॥
(३६,२.४) खदिरस्योदुम्बरस्य तथा बिल्वपलाशयोः । दधिसर्पिर्मधुयुजां शान्तानां वापि बिल्वतः ॥
(३६,२.५) समित्सहस्रत्रितयं हुत्वा शान्तिर्गवां भवेत् । तीक्ष्णासृग्विषयुक्तानां फट्कारश्च विनाशने ॥
(३६,२.६) प्रयोगादप्यसिद्धिश्चेत्तत्कर्मेदं समारभेत् । उच्छुष्मरूपी भक्षयंस्तीक्ष्णः सक्तूदकानि तु ॥
(३६,३.१) अभीष्टां वा स्त्रियं गत्वा ध्यात्वा वा रेत उत्सृजेत् । मूत्रां पुरीषं चोत्सृज्य गोकङ्कालाधिरोहणम् ॥
(३६,३.२) कृत्वा मन्त्रं निशि जपेद्यावद्गोशृङ्गतश्चरेत् । ज्वालाभङ्गं ततस्तस्य कर्मसिद्धिं समादिशेत् ॥
(३६,३.३) [दधिमधुघृताक्तानामिति शेषः] ॥
(३६,४.१) सप्तक्षीराञ्जलिग्रासः स्रुवो ह्यस्मिन् प्रशस्यते । क्षीरं तेनाथ जुहुयाद्धनकामस्य नित्यशः ॥
(३६,४.२) घृतेन तेजस्कामस्य आयुःकामस्य दूर्वया । कुकुसं तुम्बरं वापि विद्यादुच्चाटकर्मणि ॥
(३६,५.१) ब्राह्मणं तु वशीकर्तुं शालिपिष्टमयीं तनुम् । कृत्वा चतुष्पथं गत्वा गृहीत्वा शस्त्रमुत्तमम् ॥
(३६,५.२) अष्टोत्तरसहस्रेण कृत्वा तदभिमन्त्रणम् । अष्टाङ्गं तेन तां छित्वा मन्त्रतो वशमानयेत् ॥
(३६,५.३) अष्टोत्तरसहस्रं वा प्रकृते जुहुयाद्बुधः । ब्राह्मणीं तु वशीकर्तुं कुर्यान्माषमयीं तनुम् ॥
(३६,६.१) सर्पिर्दधिमध्वक्तानां लाजानामाहुतीः शुभाः । कन्याकामोऽष्टसहस्रं हुत्वा कन्यामवाप्नुयात् ॥
(३६,६.२) अपि वा पिष्टमय्याः प्राग्जुहुयात्संध्ययाहुतीः । दर्भेषीकां वाभिमन्त्र्य तद्गृहे निश्चलां न्यसेत् ॥
(३६,६.३) तावदुद्वेजयेत्सा तु वज्रभूता हि तद्गृहम् । कन्यायाः साधनीयायास्[तु] यावल्लाभस्ततो भवेत् ॥
(३६,७.१) प्रधानमन्यं वा किं चिद्वशीकर्तुं नरोत्तमम् । समिधः खदिरादीनामौदुम्बर्यश्च होमयेत् ॥
(३६,७.२) श्मशानखट्वाङ्गमयीं होमयेन्मन्त्रसाधने । पलाण्डुलशुनप्रस्थं हुत्वा मस्तं न संशयः ॥
(३६,७.३) शिरीषाङ्गमयीं राज्ञो बलिस्त्रिमधुरेण तु । ब्राह्मणे पायसमयीं क्षत्रियस्य विषाणिकाम् ॥
(३६,७.४) वैश्यस्य साधने होम्याश्चूर्णैः सुरभिसंस्कृताः । चतुष्पथे तु शूद्रस्य पद्मिन्युत्करणेन तु ॥
(३६,८.१) लिखित्वा नाम संगृह्य कराग्राङ्गुलिपीडिताम् । शिरःपीडा ज्वरः शूलं विमतिः स्वस्त्यसंगतिः ॥
(३६,८.२) बल्याद्या वा प्रयोक्तव्या ब्राह्मणादिचतुष्टये । एवं सत्यभिचारश्च चतुर्णामपि दर्शितः ॥
(३६,८.३) लिङ्गं वा राजसर्षपैः समालिख्याथ धूपयेत् । गौरैरर्घं तथा दद्यान्म्रियते साप्यसंशयम् ॥
(३६,८.४) अभक्षभक्षो ह्यस्वास्थ्यं सर्वरोगप्रकोपनम् । निःसंज्ञता पिण्डपातो जपावृत्त्या भवन्ति हि ॥
(३६,८.५) एकादशं न जप्तव्यं कुलोत्सादस्ततो भवेत् ॥
(३६,९.१) ओं नमो महापिङ्गलाय त्रिवृते त्रिवृते नमः स्वाहा ॥
(३६,९.२) नमः सरान्तितेवतेवसु त्रिवृते त्रिवृते त्रिपर्वणे त्रिशीर्षाय नमः स्वाहा ॥
(३६,९.३) नमः कटविकटकण्टेमाटे पाटले विकले असौर्यासौ असौर्यासौ पृथिवीष्टका इष्टकाजिनात्यून्यो सौगलुंतिगलुंतेकटमसि कटप्रवृते प्रद्विष रुद्र रौद्रेणावेशयावेशय हनहन दहदह पचपच मथमथ विध्वंसयविध्वंसय विश्वेश्वर योगेश्वर महेश्वर नमस्तेऽस्तु मा मा हिंसीः हुं फट्नमः स्वाहा ॥
(३६,९.४) कालाय करालाय नमः स्वाहा ॥
(३६,९.५) कृतान्ताय नमः स्वाहा ॥
(३६,९.६) अमोघाय नमः स्वाहा ॥
(३६,९.७) अघोराय नमः स्वाहा ॥
(३६,९.८) अनिवर्ताय नमः स्वाहा ॥
(३६,९.९) भगाय नमः स्वाहा ॥
(३६,९.१०) भगप्रमथनाय नमः स्वाहा ॥
(३६,९.११) वृषभाय नमः स्वाहा ॥
(३६,९.१२) इन्द्रनेत्राय नमः स्वाहा ॥
(३६,९.१३) सुवर्णचूडाय नमः स्वाहा ॥
(३६,९.१४) हाहाहीही नमः स्वाहा ॥
(३६,९.१५) नमस्तीक्ष्णाय तीक्ष्णदंष्ट्राय भीषणाय सहस्रपादायानन्तशीर्षाय वामनाय नमः स्वाहा ॥
(३६,९.१६) महावक्त्राय पिङ्गलनेत्राय नमः स्वाहा ॥
(३६,९.१७) खनखनाय नमः स्वाहा ॥
(३६,९.१८) घनघनाय नमः स्वाहा ॥
(३६,९.१९) घुसुघुसाय नमः स्वाहा ॥
(३६,९.२०) अलेपाय नमः स्वाहा ॥
(३६,९.२१) पशवे नमः स्वाहा ॥
(३६,९.२२) महापशुपतये नमः स्वाहा ॥
(३६,९.२३) उच्छुष्माय नमः स्वाहा ॥
(३६,९.२४) उच्छुष्मरुद्राय नमः स्वाहा ॥
(३६,१०.१) एषां क्रमेण कृत्यानि वक्ष्यमाणानि योजयेत् । अष्टसहस्राभिजप्तमन्यद्द्रव्यं तु होमतः ॥
(३६,१०.२) शत्रोर्नाम्ना लवणस्य सहस्रमष्टकाधिकम् । हुत्वा धनायुषोर्हानिर्ज्वरेण स च शुष्यति ॥
(३६,१०.३) क्षिप्रं शान्तिर्भवेत्तस्य क्षीरहोमात्तु तावतः ॥
(३६,११.१) कणैः पुत्तलिकां कृत्वा गोशृङ्गेणार्घधूपबे । अष्टसहस्राभिजप्तं मदनस्य तु कण्टकम् ॥ तेनाष्टादशवेधात्तु मूलक्षीरान्निवर्तनम् ॥
(३६,१२.१) दध्ना च मधुसर्पिर्भ्यां त्त्रिवर्णैः सर्षपैर्हुतैः ॥ गौरैरष्टसहस्रेण जप्तैरावेशयेद्रिपून् ॥
(३६,१३.१) दध्याद्यभ्यक्तलाजानां होमादष्टसहस्रतः ॥ नाशयेत्सततज्वरं द्वितीयादिं च दूरतः ॥
(३६,१४.१) परिजप्य दर्भेषीकां कुम्भकारादिवेश्मसु । न्यस्त्वा पाकं सुरापाकं कैवर्तादि विनाशयेत् ॥
(३६,१५.१) अक्षतैस्तण्डुलैः कृत्वा प्रतिदेहं सुशोभनम् । संस्थाप्य धान्यराशौ तं चन्दनादुरु दाहयेत् । बलिं त्रिमधुरं दत्त्वा स्यात्स राशिश्चतुर्गुणः ॥
(३६,१६.१) खादिरं कीलकं तीक्ष्णं तैलाक्तं द्वादशाङ्गुलम् । परिजप्तं ग्राममध्ये निखनेत्सद्य उद्वसेत् ॥
(३६,१६.२) महापातकदोषेण ग्रामी निर्धनतां व्रजेत् । क्षीरेण कीलकस्नानात्कुर्यात्तुष्टस्तु शान्तिकम् ॥
(३६,१६.३) क्षीरस्याष्टसहस्रं च जुहुयात्तदनन्तरम् ॥
(३६,१७.१) कलापमन्त्रां गुटिकां तन्नाम्ना गव्यमांसतः । महापातकसंबन्धाज्जायतेऽस्य धनक्षयः ॥
(३६,१८.१) त्रिवर्णसर्षपैर्होमात्सह त्रिमधुरेण तु । संपद्यते सुतस्तस्य मेधावी श्रुतधारकः । तद्धोमात्के चिदिच्छन्ति उन्मत्तत्वं न संशयः ॥
(३६,१९.१) तिला दूर्वा त्रिमधुरं होमतो व्याधिनिग्रहम् । तण्डुलप्रक्षेपश्च ॥
(३६,२०.१) त्र्यक्तोदुम्बरसमिधो दोग्ध्री धेन्वष्टकप्रदाः । एकाहं भैक्षभुग्भूत्वा मासाष्टकयुतस्य वा ॥
(३६,२१.१) प्रादेशान्तं बिल्ववृक्षं मूलशाखासमन्वितम् । कृष्णाष्टम्यां चतुर्दश्यां सायं हुत्वा तु रुक्मभाक् ॥
(३६,२२.१) समिधां वैतसीनां तु अग्नावर्केन्धनाद्धुते । अहोरात्रिकहोमात्स्यात्पर्जन्यो बहुवर्षदः । लक्षत्रयं भैक्षाहारो जप्त्वा कर्मैतदारभेत् ॥
(३६,२३.१) दुग्धाक्तान् सर्षपान् हुत्वा तस्माद्भस्म मुखे क्षिपेत् । सर्वेषु व्यवहारेषु स भवत्यपराजितः ॥
(३६,२४.१) शस्त्रं जप्तमुपादाय रणे ग्रस्तो न जीयते । खनखनायेति मन्त्रः पूर्वसेवार्थ उच्यते ॥
(३६,२४.२) उत्तरस्या विशेषाद्वा चेदानीमत उत्तरम् । खादिरत्र्यक्तसमिधां पूर्वसेवा सहस्रतः । अतसीसमिधामेवं मेधावी विदुषां प्रभुः ॥
(३६,२५.१) गोचर्ममात्रं स्थण्डिलं गोमयेनोपलेपयेत् । तत्राग्निं त्रिकपालेषु ज्वालयित्वा प्रणम्य च ॥
(३६,२५.२) शिरसा वानरेणाथ मुखवाद्यं तु कारयेत् । यत्र तच्छ्रूयते तत्र आगच्छन्ति वरस्त्रियः ॥
(३६,२५.३) दम्ष्ट्राघण्टानिनादास्तु ज्वालामुखभयानकाः । यत्त्वं कामयसे पुत्र तत्सर्वं दद्महे वयम् ॥
(३६,२५.४) इति ब्रुवत्यः सर्वास्ता यत्र होमः कृतो भवेत् । तद्भस्मना तु संस्पृष्टाश्छागल्यः सुप्रभावतः ॥
(३६,२६.१) लक्षजापोत्तरं गत्वा नदीमुदधिगामिनीम् । वालुकास्थण्डिले लिङ्गं तन्मयं तज्जसद्मनि ॥
(३६,२६.२) पद्माष्टशतमाहृत्य पूजयित्वा विधानतः । उदके नाभिमात्रे च सुप्रभातं पुनर्जपेत् ॥
(३६,२६.३) ततो माण्डलिको राजा दीनाराणां गवां शतम् । प्रणम्य श्रद्धया तस्मै दद्यादुद्धर मामिति ॥
(३६,२७.१) लक्षजपादबाध्यस्तु पशूनां दम्ष्ट्रिशृङ्गिणाम् । इतरेषां पशूनां तु लक्षत्रितयवर्धनम् ॥
(३६,२८.१) संजप्तशिवनिर्माल्यदानादुन्मत्ततां व्रजेत् ॥ शमाय चन्दनं दद्यात्त्रिष्वेतं मन्त्रसंस्कृतम् ॥
(३६,२९.१) समाधिनानुमन्त्रितं गोशृङ्गमरिमन्दिरे । निखातं सद्य एवैनं मन्दिरं परिदीपयेत् ॥
(३६,३०.१) तीक्ष्णतैलं कटु प्रोक्तं दर्वी ग्रामस्रुवस्तथा । त्रिमधुरं त्वत्र विज्ञेयं मधुसर्पिस्तिलात्मकम् ॥
(३६,३०.२) संमुखं मानसं ध्यायञ्शुभं कर्म प्रयोजयेत् । विमुखं भञ्जनादौ तु नरः कर्मणि सिद्धिभाक् ॥
(३६,३०.३) अष्टोत्तरस्त्रिसाहस्रो होमो हास्य प्रकीर्तितः । कीलकास्त्रादि यच्चान्यत्तत्सहस्राभिमन्त्रितम् ॥
(३६.चोल्) इत्युच्छुष्मकल्पः समाप्तः ॥ इति परिशिष्टानां पूर्वार्धं समाप्तमिति ॥

(परिशिष्ट_३७. समुच्चयप्रायश्चित्तानि) [रेसेम्ब्लेसिन् fओर्ं थे १३ हध्याय ओf थे Kऔशिकसूत्र]
(३७,१.१) ओं भृग्वङ्गिरोरूपधारिणे शिवाय नमः ॥ अथ यत्रैतदपहन्यमाने मुसलं पतति तद्घोरं भवति तदप्येतदृचोक्तम् ॥
(३७,१.२) उलूल्हलान्मुसलं पतितं हिनस्ति पत्नींकुले ज्येष्ठम् । कृषीः प्रजाः पशवः संविशेअन्ते यथेन्द्रसृष्टं प्रपतेत वज्रमिति ॥
(३७,१.३) तद्वज्रं शान्त्युदकेन संप्रोक्ष्य अरातीयोरित्युल्लिख्य यत्त्वा शिक्व इति प्रक्षाल्य बर्हिष्याधाय जुहोति ॥
(३७,१.४) वज्रः पतितस्तु वरं हिनस्ति तं त्वा वयमपहन्म घोरम् । स नः शिवोऽस्तु द्विषतां वधाय सपत्नान्मे द्विषतो हन्तु सर्वान् ॥
(३७,१.५) यद्वत्प्रजाः पपनयद्धस्ताद्यदि वोलूखलात् । सपत्नान्मे परिपाहि मां त्वेवं परिपाहि नः ॥
(३७,१.६) यद्यन्तरिक्षे यदि वासि सोच्चैर्वज्रः सृष्टो यदि वा पार्थिवैरुत । मन्त्राः प्रयुक्ता वितता महान्तोऽघोरो वज्रो मुसलप्रपातः ॥
(३७,१.७) वज्रोऽसि सपत्नहेति तिस्रः ॥
(३७,१.८) वज्रोऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वामद्य वनस्पते वृक्षाणामुदयुष्महि ॥
(३७,१.९) स न इन्द्रपुरोहितो विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥
(३७,१.१०) प्राण प्राणं त्रायस्वासो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च इति ॥
(३७,१.११) त्यमू षु त्रातारमिन्द्रः सुत्रामा स सुत्रामा आ मन्द्रैरिन्द्र मर्माणि ते वर्मणा छादयामीति उलूखलमुसले संपातानानीय संस्थाप्य होमानुलूखलमन्नेनैव पूरयित्वा प्रतिप्रवर्तयेदुलूखलमुसलं वसनं च गां च कर्त्रे दद्यात्सा तत्र प्रायश्चित्तिः ॥
(३७,२.१) अथ यत्काकोऽभिमृशति तन्मृत्युमाशङ्क्यं भवति ॥ तदप्येतदृचोक्तम् ॥....अन्तकाय मृत्यव आ रभस्व प्राणाय नम इति स्वाहेति अग्नौ हुत्वा सा तत्र प्रायश्चित्तिः ॥
(३७,३.१) अथात आज्यस्थाली च्यवते प्रचलति वा का तत्र प्रायश्चित्तिः ॥ संनतिमहाव्याहृतिसावित्रीकूष्माण्ड्यः स सर्वाभिर्जुहुयात्सा तत्र प्रायश्चित्तिः ॥
(३७,४.१) अथ पवित्रम् <चेत्> प्रणश्येत कर्ममध्यात्प्रमादतः । अन्यच्छित्त्वा मन्त्रयेत कर्मशेषमुपक्रमेत् । आत्मेन्द्रियसमायुक्तं तेन मन्त्रेण कारयेत् ॥
(३७,४.२) वायोः पूतः पवित्रेण यन्मे छिद्रं पुनर्मैत्विन्द्रियं मा न आपो मेधां मा नो मेधां मा नः पिपरिदश्विनेति संनतिभिराज्यं जुहुयाद्व्याहृतिभिश्च गां च कर्त्रे दद्यात्सा तत्र प्रायश्चित्तिः ॥
(३७,५.१) अथ यस्यासमाप्ते कर्मणि बर्हिरादीप्येत ततस्तन्निर्वाप्य जुहुयात् ॥
(३७,५.२) यदग्निर्बर्हिरदहद्वेद्या वासो अपां ततः । त्वमेव नो जातवेदो दुरितात्पाहि तस्मात् ॥
(३७,५.३) निर्दग्धा नो अमित्रास्तु यथेदं बर्हिस्तथा । अमित्राणां श्रियं भूतिं तामेषां परि निर्जहि ॥
(३७,५.४) यत्कामास्ते जुहुमस्तन्नो अस्तु विशाम्पते । ये देवा यज्ञमायान्ति ते नो रक्षन्तु सर्वतः ॥
(३७,५.५) अवदग्धं दुःस्वप्न्यमवदग्धा अरातयः । सर्वाश्च यातुधान्यः ॥
(३७,५.६) मा त्वा दभन् यातुधाना मा ब्रध्नः शम्युमिच्छत । दर्भो राजा समुद्रियः परि नः पातु विश्वतः ॥
(३७,५.७) अतोऽन्यद्बर्हिरुपकल्प्योदकेन संप्रोक्ष्य पुनः स्तृणाति ॥
(३७,५.८) इदं बर्हिरमृतेनेह सिक्तं हिरण्मयं हरितं ते स्तृणामि । तद्वै पुराणमभिनवं स्तृणीष्व वासः प्रशस्तं प्रति मे गृहाणेत्यन्येन च बर्हिषाभिप्रछादये ॥
(३७,६.१) आहुत्यां तु गृहीतायां हुतोच्छिष्टं प्रमादतः । तमाहुतिं प्रतिष्ठाप्य शं नो देवीरित्याचम्य ब्रह्मापरमित्यर्धर्चेनेमां हुत्वा ब्रह्मज्येष्ठेति हुत्वा सा तत्र प्रायश्चित्तिः ॥
(३७,७.१) केशकीटावपन्ना चेच्छंभुवाय स्वाहेति भस्मनि हुत्वा हविरुत्पूयान्यां जुहुयात्सा तत्र प्रायश्चित्तिः ॥
(३७,८.१) अथ चेच्चलितदन्तं पतितदन्तं वोपनयेत्तत्र प्रायश्चित्तमाह गृहे वा बर्हिः [वा] पिता वाचार्यो वा द्वादशरात्रं दीक्षेयातां कर्ता त्रिरात्रं गौरसर्षपसर्पिःपयोभिः स्नातः प्रयतः शुचिः शुक्लवासाः पौर्णमासं तन्त्रमाज्यभागान्ते सावित्रीमनुयोजयेत्तेन शान्त्युदकेनैनमाचामयति संप्रोक्षति च ॥
(३७,८.२) सावित्री शान्तिर्ब्रह्म जज्ञानं ये त्रिषप्ता अग्निं ब्रूम आयुष्यवर्चस्यस्वस्त्ययनाभयापराजितशर्मवर्मभिर्जुहुयात्तं संपात्य यः श्रमात्तपसो यो वेतसं यो भूतमूर्ध्वा अस्येदावत्सराय यद्यन्तरिक्षे पुनर्मैत्विन्द्रियमित्याप्लावयति सा तत्र प्रायश्चित्तिः ॥
(३७,९.१) नश्येच्चेन्मदुघमणिः शाम्येद्वाग्निर्विवाहजः । अत्यद्भुतं द्वयमिदं दम्पत्योस्तु विनाशनम् ॥
(३७,९.२) पूतुदारुमणिस्तत्र बन्ध्यो मन्त्राश्च मादुघाः । पूतुदारु न विन्द्याच्चेद्यवं तत्र नियोजयेत् ॥
(३७,९.३) आयुष्मन्तौ सुप्रजसौ सुवीरौ धाता पूषा द्रविणे नौ दधातु । विमुञ्चतां शमलं किल्बिषं नौ दीर्घमायुश्च सविता कृणोत्विति शान्त्युदकेनाङ्गुलिं संप्रोक्ष्य बध्नीयात्
(३७,९.४) समिधोऽभ्यादध्यादुपतिष्टेत संनतिभिर्व्याहृतिभिर्जुहुयाद्गां च कर्त्रे दद्यात्सा अत्र प्रायश्चित्त्ः ॥
(३७,१०.१) ओमथ यस्य तन्त्रेऽप्रणीतोऽहुतोऽग्निरुपशाम्यति ॥ पुनस्त्वादित्या इत्यग्निं प्राणीय संनतिभिर्व्याहृतिभिः समास्त्वाग्नेऽभ्यर्चतेति च सूक्ताभ्यां जुहुयात्परिसंख्याहोमांश्च ॥
(३७,११.१) अथ यत्रैतद्विवाहग्निरुपशाम्यति अग्निप्रणयनमन्त्रैः प्राजापत्यं प्रणीय प्राक्तन्त्रं प्रणीय यद्देवा यद्विद्वांसोऽपमित्यमप्रतीतं यद्धस्ताभ्यं यददीव्यन्नित्येतैः सूक्तैराज्यं जुहुयात्समिधोऽभ्यादध्यादुपतिष्ठेत वासः कर्त्रे दद्यात् ॥
(३७,१२.१) अथ यत्रैतत्कालातीतासु क्रियास्वतीत उत्तरायणे आज्यभागान्ते यन्मे स्कन्नं यदस्मृतीत्यनुमन्त्रयेत्तस्मै प्राच्या दिशो अन्तर्देशादिति पर्यायानेकविंशतिं जुहुयात्संस्कारातीते च कर्मणि ॥
(३७,१३.१) अथ यत्रैतत्प्राणीतोऽग्निरुपशाम्यति ॥ यद्यन्तरिक्षे पुनर्मैत्विन्द्रियं पुनस्त्वादित्या इत्यग्निं प्रणीय प्रज्वाल्य ममाग्ने वर्च इति समिधमाधाय शेषं कर्म समापयेत् ॥
(३७,१४.१) अथ यस्योपयामोऽवपतेद्धस्तात्स यन्मे उपयाम इत्याददीत,
(३७,१४.२) यन्मे उपयामोऽपतद्धस्ताद्य आयुषा परिष्कृतः । तमहं पुनराददे ॥
(३७,१४.३) पुनरिन्द्रः पुनर्भगः पुनर्मे ब्रह्मणस्पतिः । ब्रह्म जीवितु दादित्य्[आददीत]
(३७,१४.४) यन्मे छिद्रं यदस्मृतीति जुहुयात् ॥
(३७,१५.१) यन्मे स्रुवोऽपतद्धस्तादित्युपयामेन व्याख्यातम् ॥
(३७,१६.१) मेखलादीनि चेत्प्लवेरन् पुनरुपनयेत ॥ विमोचनीयान् होमान् हुत्वान्यं ब्राह्मणमनूचानमुपवेश्योदपात्रं चापराजितेन निष्क्रम्य वासो यज्ञोपवीतादि दत्त्वाभ्युक्ष्याचम्यापां सूक्तैः पवित्रैश्च संप्रोक्ष्य प्रियं मा कृणु देवेष्विति यज्ञोपवीतं दत्त्वा विमृग्वरीं मा नः पश्चादिति द्वाभ्यां प्राङ्मुख उपविश्य महाव्याहृतिभिः सावित्री शान्तिसूक्तं ब्रह्म जज्ञानं यदस्मृत्यनुमतिः सर्वमिति जुहुयादभ्यातानैश्च ॥
(३७,१७.१) अथ यत्रैतन्मेखला प्रपतति जीर्णा वा स्यात्तां सावित्र्योद्धृत्यान्तं कृत्वा शान्त्युदकेन संप्रोक्ष्य महाव्याहृतिभिः सावित्री शान्तिसूक्तं ब्रह्म जज्ञानं ये त्रिषप्ता इदावत्सराय घृतेन त्वाग्निं ब्र्हूम इति ॥
(३७,१८.१) चतुर्थ्यामहुतायां यदि घटोदकं नश्येत तथैव पुनरानीय शं नो देवीरिहेत देवीरित्यनुमन्त्र्याम्बयो यन्त्यापो हि ष्ठा शं नो देवीरिति संपात्य व्याहृत्या संनत्या च जुहुयातापो भृग्वङ्गिरोरूपमपां पुष्पमित्युदकुम्भमभिमन्त्रयेत् ॥ वासो दक्षिणा ॥
(३७,१९.१) अथ यस्यासमाप्ते कर्मण्युदपात्रं प्रवर्तेत तदनुमन्त्रयते
(३७,१९.२) यदुदपात्रं प्रवर्तते ब्रह्मणास्थापितं महत् । स्थानाच्च्युतं प्रवर्तितं तन्मे वहतु किल्बिषम् ॥ इत्यास्थापयति ॥
(३७,१९.३) पूरणेन पूरयित्वा पुनः पूर्णमित्येतया ।
(३७,१९.४) पुनः पूर्णमिदं पात्रं ब्रह्मणास्थापयामसि । विश्वैस्[तद्] देवैरभिष्टुतम् ॥
(३७,१९.५) ऊर्जं पुष्टं दधातु नो रायस्पोषं श्रियमायुः । मयि कर्म समृध्यतामिति ॥
(३७,२०.१) अथ चेत्प्रभज्येत भूमिर्भूमिमगादित्यनुमन्त्र्यान्यतरमाहृत्य यद्यन्तरिक्षे पुनर्मैत्विन्द्रियमित्यनुमन्त्र्य वैश्वानरो न ऊतय उदेनं वैश्वानरो रश्मिभिरिति जुहुयात्सा तत्र प्रायश्चित्तिः ॥

(परिशिष्ट_३८. ब्रह्मकूर्चविधिः)
(३८,१.१) ओं ब्रह्मकूर्चविधिं पुण्यं संक्षेपाद्वच्म्यसंशयम् । पावनानां परं यो हि पावनं तपसां तपः ॥
(३८,१.२) स्नात्वा शुचिः शुचौ देशे गोमयेनावसेचिते । वस्त्रेण संहिते चापि सितपुष्पैः प्रपूजिते ॥
(३८,१.३) अहोरात्रोसितः क्षान्तः पवित्रात्मा प्रपावनः । शुक्लवासाः सुगन्धिः प्रागुपविष्टः कुशासने ॥
(३८,१.४) गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । आहरेत्ताम्रपात्रे तु शकृन्मूत्रं त्वभूगतम् ॥
(३८,१.५) गोमूत्रं नीलवर्णायाः कृष्णाया गोमयं तथा । पयस्तु ताम्रवर्णायाः श्वेताय आहरेद्दधि ॥
(३८,१.६) कपिलाया घृतं ग्राह्यमलाभे स्यात्तु पञ्चमम् ॥
(३८,२.१) गोमूत्रैकपलं दद्यादङ्गुष्ठाग्रं तु गोमयम् । क्षीरस्य सप्त दध्नस्तु त्रीण्येकैकं घृताम्भसोः ॥
(३८,२.२) गायत्र्याहृत्य गोमूत्रं गन्धद्वारेति गोमयम् । आ प्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
(३८,२.३) तेजोऽसि शुक्रमित्यज्यं देवस्य त्वा कुशोदकम् । सप्तपत्त्रास्तु ये दर्भा अछिन्नाग्राः समायुताः ॥
(३८,२.४) तैः समुद्धृत्य होतव्यं देवताभ्यो यथाकर्मम् । अग्नये स्वाहा सोमाय प्रजापतय इत्यपि ॥
(३८,२.५) बृहस्पते अति यदिदं विष्णुरितीति च । मानस्तोकेन गायत्र्या एतैश्च जुहुयात्ततः ॥
(३८,२.६) प्रणवेन प्रणवेनैव पिबेच्च प्रणवेन तु । होतव्यं प्रणवेनैव पिबेच्च प्रणवेन तु ॥
(३८,३.१) मध्यमेन पलाशस्य पद्मपत्त्रेण वा पिबेत् । अपि वा ताम्रपात्रेण हुतशेषं विशुद्धये ॥
(३८,३.२) यत्त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् । ब्रह्मकूर्चो दहेत्सर्वं प्रदीप्तोऽग्निरिवेन्धनम् ॥
(३८,३.३) त्रयोदश्यादिचतुर्षु त्रिःस्नानाक्षारभोजनम् । पञ्चदश्यां पञ्चगव्यं सोपवासं महाफलम् ॥
(३८,३.४) अभोज्याभक्ष्यशूद्रान्नभक्षणे वेदविक्रये । प्रतिग्रहे कालमन्त्रहीने होमे द्युमैथुने ॥
(३८,३.५) बालत्वे यत्कृतं चैव युवा वृद्धवयास्तथा । मातापितृकृतं चैव तत्क्षणादेव निर्दहेत् ॥
(३८,३.६) मासेमासे प्रयुञ्जानोदेवलोकमवाप्नुयात् । अर्धमासेअर्धमासे च ऋषीणां लोकमुत्तमम् ॥
(३८,३.७) षड्रात्रे चैव षड्रात्रे ब्रह्मलोकमनामयम् । अहरहः प्रयुञ्जानः परं ब्रह्माधिगच्छति ॥
(३८,३.८) अनेन विधिनैवेष्ट्वा देवतर्पणपूर्वकम् । ब्रह्मणा निर्मितं ह्येतत्पवित्रं परमं हितम् ॥

(परिशिष्ट_३९. तडागादिविधिः)
(३९,१.१) ओं पिप्पलादं महाप्राज्ञमिदमूचुर्महर्षयः । भूमिखातस्य शुद्ध्यर्थं विधिं प्रब्रूहि तत्त्वतः ॥
(३९,१.२) कूपवापीतडागेषु पुष्करिण्यां च वेश्मसु । अहोरात्रोषितो भूत्वा ततः कर्म समारभेत् ॥
(३९,१.३) शान्त्युदकेन तद्ब्रह्मा पूर्वोक्तं यदगस्तिना । परि प्रागादिति द्वाभ्यामभिमन्त्रयते ततः ॥
(३९,१.४) चरुतन्त्रेण विधिना चरुं भौमं तु निर्वपेत् । प्राक्तन्त्रमाज्यभागान्तं सत्यं बृहदिति स्मृतम् ॥
(३९,१.५) हविराज्यं समिधश्च उपस्थानं यथाक्रमम् । कूपादीनां समीपे तु जपेन्मन्त्रान् समाहितः ॥
(३९,१.६) अम्बयो यन्त्यापो हि ष्ठा शं नो देवीरिति त्रयम् । हिरण्यवर्णाः पुनन्तु मा सस्रुषीर्हिमवतोऽप्सु ते ॥
(३९,१.७) जप्त्वा तु धेनुमानीतां पिबन्तीमनुमन्त्रयेत् । आ गाव इति सूक्तेन तारयेत्तु तथैव गाम् ॥
(३९,१.८) कूपवापीतडागानां समीपे चाभिमन्त्रयेत् । उप ह्वये सूयवसात्कर्त्रे दद्यात्तु गां शुभाम् ॥
(३९,१.९) कामसूक्तेन गृह्णीयात्कर्म संस्थापयेत्ततः । हिरण्यरजतादीनां मत्स्यादीन् कारयेद्बुधः ॥
(३९,१.१०) सौवर्णौ कूर्ममकरौ राजतौ मत्स्यमुद्गरौ । ताम्रौ कुलीरकर्कटावायसः शिशुमारकः ॥
(३९,१.११) शान्त्युदकं पञ्चगव्यं तस्मिन्नेव जले क्षिपेत् । कर्तृदातारौ स्नायेतां द्रुपदादिव शुम्भनी ॥
(३९,१.१२) ब्राह्मणान् भोजयित्वा तु पुण्याहं वाचयेत्ततः । सम्यग्विधानमेतद्धि कूपादेः संप्रकीर्तितम् । पुण्यं कर्म द्विजातीनां स्वर्गस्याक्षय्यमिच्छताम् ॥

(परिशिष्ट_४०. पाशुपतव्रतम्)
(४०,१.१) ओमथ पाशुपतव्रतादेशो
(४०,१.२) नाश्रोत्रियाय नाचरितवेदव्रताय नाकृतवपनाय ददीत ॥
(४०,१.३) मासद्वित्रिचतुष्पञ्चसंवत्सरद्वादशसंवत्सरपरिमितं नैष्ठिकं वा
(४०,१.४) अथास्यायतनानि ॥
(४०,१.५) महादेवायतनेऽपां समीपे ॥
(४०,१.६) गिरिगुहायां गवां गोष्ठेऽग्न्यागारे वा
(४०,१.७) नदीनां बहूनां प्रतिश्रये
(४०,१.८) अनुसवनम् ॥
(४०,१.९) भस्मना स्नानं रौद्रहोमस्नपनं च सर्पिःक्षीरगन्धोदकैर्
(४०,१.१०) गन्धपुष्पधूपदीपोदनपायसयावकलाजादि प्रदक्षिणान्तं च ॥
(४०,१.११) निवेद्य निर्माल्यगन्धहारीहासगीतवादनाद्युपहारान्
(४०,१.१२) दक्षिणेन तृतीयमुपतिष्ठते
(४०,१.१३) कटककेयूरधारिणे नमो वृषाय नमो वृषभध्वजाय नमो
(४०,१.१४) वानरं ते मुखं रौद्रमनिन्द्यं शुभं पशुमेवाजननेवाजनकं घोरं जीवं जात्यमेव रुक्मं ददामीति एकवासा विवासा वा विरागाणि वस्त्राणि ददीत ॥
(४०,२.१) गोचर्ममात्रं स्थण्डिलमुपलिप्य गोमयेनोल्लिख्याभ्युक्ष्याग्ने प्रेहीत्यग्निं प्रणीयोपसमाधाय परिस्तीर्य ब्रह्माणं कल्पयित्वा नान्यदेवतादिशि रुद्रस्य दक्षिणोदपात्रं स्थापयित्वा महाव्याहृतिभिरग्न्यायतने निधाय रुद्रमावाहयति ॥
(४०,२.२) रुद्रं क्रुद्धाशनिमुखं देवानामीश्वरं परम् । श्वेतपिङ्गलं देवानाम् <महादेवम्> प्रपद्ये शरणागतः ॥
(४०,२.३) यस्य युक्ता रथे सिंहा व्याघ्राश्च विषमाननाः । तमहं पौण्डरीकाक्षं देवमावाहये शिवमित्यावाह्याभ्यर्च्य ॥
(४०,२.४) न तं यक्ष्मैतु देव इति गुग्गुलुं धूपं च दद्यात् ॥
(४०,२.५) तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥
(४०,२.६) तस्मै देवाय विद्महे महादेवाय धीमहि । तन्नो रुद्रोऽनुमन्यताम् ॥ इति रुद्रसावित्रीं जप्त्वा ॥
(४०,२.७) यो अग्नौ रुद्र इत्यनुमन्त्रयेन्नमो अस्तु यावदावाहने देवदेवस्यावाहयाम्यहमिति ॥
(४०,२.८) प्रमर्दने सर्वासुरविनाशाय ओं फट्कारं करोति ॥
(४०,२.९) निवेदनेऽहममुकं निवेदयामीति जटी मुण्डी पञ्चशिखी वा ॥
(४०,३.१) ब्राह्मणो ह वा अहममुकसगोत्रो भगवतो महेश्वरस्य व्रतं चरिष्यामीति वाचयित्वा ॥
(४०,३.२) ततोऽस्य मौञ्जीं प्रयच्छति ॥ सावित्र्या तु दण्डं पालाशं बैल्वमाश्वत्थं वा असिं लकुटं खट्वाङ्गं परशुं वा ॥
(४०,३.३) अघोरेभ्योऽथ घोरेभ्योऽघोरघोरतरेभ्यश्च । सर्वतः शर्वशर्वेभ्यो नमस्ते रुद्र रूपेभ्य इत्यादौ शर्वं नमस्कृत्योपविश्याज्यं निरतिशायित्वेध्मानादीपयत्यन्तर इति
(४०,३.४) इध्मा जातवेदसः समिद्धस्य तेभ्यो वर्धयस्व प्रजया पशुभिः श्रिया गृहैर्धनेनेति ॥
(४०,३.५) यवाघारौ आज्यभागौ जुहुयाद्
(४०,३.६) वायवे स्वाहा ॥ शर्वाय रुद्राय स्वाहा ॥ पशुपतये भीमाय स्वाहा ॥ शान्तायाधिपतये देवाय स्वाहेति ॥
(४०,३.७) एवमेव पत्नीनां तूष्णीमधिपस्य जुहुयाद्
(४०,३.८) एवं सर्वेषु व्रतनिवेदनेषु व्रातपतीर्जुहोति ॥
(४०,३.९) व्रतेन त्वमित्युभयीरुहमिति पञ्चभी रौद्रान् होमान् हुत्वा होमावसानेन भस्मना स्नानं करोति ॥
(४०,४.१) भस्मस्नानम् [तावद्] ग्रहीष्यामि सर्वपापप्रणाशनम् । भस्मस्नानेन रुद्रो हि स्नातोऽभूत्पूत आत्मना ॥
(४०,४.२) भस्मना स्नायते रुद्रो विष्णुः स्नायते भस्मना । तेन स्नानेन स्नाम्यहं येन स्नातो महेश्वरः ॥
(४०,४.३) येन स्नाता उमा देवी रुद्रो भर्ता महेश्वरः । येन स्नाता गणाः सर्वे येन स्नाता द्विजातयः ॥
(४०,४.४) येन स्नाता शिवः शर्वः शंकरश्च वृषध्वजः । स्नातानि सर्वभूतानि गङ्गायमुनयागमे ॥
(४०,४.५) स्नातोऽहं सर्वतीर्थेषु नदीप्रस्रवणेषु च । वारुणाग्नेयसौम्यानां भस्मना स्नानमुत्तमम् । तेन स्नानेन स्नाम्यहं येन स्नातो महेश्वरः ॥
(४०,५.१) भूतिस्तु पिङ्गलो बभ्रुर्भूतिर्विष्णुः सनातनः । भूतिर्ब्रह्मा महेन्द्रश्च भूतिर्देवाः सह र्षिभिः ॥
(४०,५.२) भूतिर्मेऽलक्ष्मीं निर्णुदेद्भूतिर्मे श्रियमावहेत् । भूतिर्म आयुषा वित्तं वर्चो ब्रह्म प्रयच्छतु ॥
(४०,५.३) भस्मना चरन्तो नित्यं ध्यायिनः परिचिन्तकाः । यान्ति पाशुपतं स्थानं पुनरावृत्तिदुर्लभम् ॥
(४०,५.४) वाचा तु यत्कृतं कर्म मनसा च विचिन्तितम् । अलक्ष्मीश्चापद्दुःस्वप्नं भस्मना तत्प्रणश्यतु ॥
(४०,५.५) मोक्षणं मोक्षकाले च भस्मशेषं विसर्जयेत् । मुक्तोऽहं सर्वपापेभ्यो रुद्रलोकं व्रजाम्यहम् ॥
(४०,६.१) एतत्स्नानं वारुणं पर्वसु शरीरलेपेन यथाकामं पर्वसूपवसेत् ॥
(४०,६.२) स्त्रीशूद्रं नाभिभाषेत ॥
(४०,६.३) तदा सावित्रीं जपेत् ॥
(४०,६.४) यदि भाषेत तदा रुद्रसावित्रीं जपेत् ॥
(४०,६.५) कमण्डलुकपाले भिन्ने भूमिर्भूमिमगादित्यप्सु प्रवेशयेत् ॥
(४०,६.६) रेतःस्कन्दे यन्मे रेतस्तेजसा संनिषद्य देहात्प्रस्कन्देत्पुनर्न भवाय । तदग्निर्वायुः... ...अपि चेयं पृथिवी कञ्चखन्तेति ॥
(४०,६.७) सम्यक्क्व चित्करोति
(४०,६.८) व्रतमुपाध्यायाछन्दो वर्तयेत् ॥
(४०,६.९) तत उदीक्षणम् ॥
(४०,६.१०) व्रातपतीर्जुहोति ॥
(४०,६.११) समासोऽहं व्रतस्विष्टकृत इति हुत्वादित्याभिमुखस्तिष्ठेत ॥
(४०,६.१२) यन्मे दुरुक्तं दुर्हुतं दुर्ध्यातं दुर्विचिन्तितम् । तन्मे भगवानीशानः सर्वं त्वं क्षन्तुमर्हसि ॥
(४०,६.१३) नवोनवो भवसि जायमान इत्यप्सु प्रवाहयेद्
(४०,६.१४) ये श्रद्धयेदं पशुपतेर्व्रतं चरन्ति । तेषां मधु विशक्षे हे ददते न पुनर्गमनं मधुरिवाद्येहैव च । ते रुद्रा विरतौ पशुपतिसायुज्यं गच्छ<न्>ति
(४०,६.१४) तदेष श्लोकः ॥
(४०,६.१६) विलीनपाशपञ्जराः समाप्ततत्त्वगोचराः । प्रयान्ति शंकरं परं पतिं विभुं सदाशिवम् ॥