हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १०१

विकिस्रोतः तः
← अध्यायः १०० हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १०१
[[लेखकः :|]]
अध्यायः १०२ →
पौण्ड्रकस्य श्रीकृष्णेन सार्धं युद्धं, पौण्ड्रकस्य वधम्

एकाधिकशततमोऽध्यायः

वैशम्पायन उवाच
ततः शरं समादाय वासुदेवः प्रतापवान् ।
पौण्ड्रं जघान सहसा निशितेन शरेण ह ।। १ ।।
पौण्ड्रोऽथ वासुदेवस्तु शरैर्दशभिराशुगैः ।
वासुदेवं जघानाशु वार्ष्णेयं वृष्णिनन्दनम् ।। २ ।।
दारुकं पञ्चविंशत्या हयान् दशभिरेव च ।
सप्तत्या वासुदेवं तु यादवं वासुदेवकः ।। ३ ।।
ततः प्रहस्य सुचिरं केशवः केशिसूदनः ।
धृष्टोऽसाविति मनसा सम्पूज्य यदुनन्दनः ।। ४ ।।
आकृष्य शार्ङ्गं बलवान् संधाय रिपुसूदनः ।
नाराचेन सुतीक्ष्णेन ध्वजं चिच्छेद केशवः ।। ५ ।।
सारथेश्च शिरः कायादाहृत्य यदुनन्दनः ।
अश्वांश्च चतुरो हत्वा चतुर्भिः सायकोत्तमैः ।। ६ ।।
रथं राज्ञः समाहत्य तदोभौ पार्ष्णिसारथी ।
चक्रे च तिलशः कृत्वा हसन् किंचिदिव स्थितः ।। ७ ।।
पौण्ड्रको वासुदेवस्तु रथादुत्प्लुत्य सत्वरः ।
आदाय निशितं खङ्गं प्राहिणोत् केशवाय सः ।। ८ ।।
स खङ्गं शतधा कृत्वा तूष्णोमासीच्च केशवः ।
ततः परं महाघोरं परिघं कालसम्मितम् ।। ९ ।।
गृहीत्वा वासुदेवाय वासुदेवः प्रतापवान् ।
प्राहिणोद् वृष्णिवीराय सर्वक्षत्रस्य पश्यतः ।। 3.101.१० ।।
तद् द्विधा जगतां नाथश्चकार यदुनन्दनः ।
ततश्चक्रं महाघोरं सहस्रारं महाप्रभम् ।। ११ ।।
त्रिंशद्भारसमायुक्तमायसाख्यममित्रहा ।
आदायाथ महाराज केशवं वाक्यमब्रवीत् ।। १२ ।।
पश्येदं निशितं घोरं तव चक्रविनाशनम् ।
अनेन तव गोविन्द दर्पं दर्पवतां वर ।। १३ ।।
अपनेष्यामि वार्ष्णेय सर्वक्षत्रस्य पश्यतः ।
त्वामुद्दिश्य महाघोरं कृतमन्यद् दुरासदम् ।। १४ ।।
यदि शक्तो हरे कृष्ण दारयेदं महास्पदम् ।
इत्युक्त्वा तच्छतगुणं भ्रामयित्वा महाबलः ।। १५ ।।
चिक्षेपाथ महावीर्यः पौण्ड्रको नृपसत्तमः ।
अवप्लुत्य ततो देशात् तदुत्सृज्य महाबलः ।। १६ ।।
सिंहनादं महाघोरं व्यनदद् वीर्यवांस्तदा ।
ततो विस्मयमापन्नो भगवान् देवकीसुतः ।। २७ ।।
अहो वीर्यमहो धैर्यमस्य पौण्ड्रस्य दुःसहम् ।
इति मत्वा जगन्नाथ उत्थितश्च रथोत्तमात् ।। १८ ।।
ततः शिलां समादाय प्रेषयामास केशवम् ।
तां शिलां प्रेषयामास तस्मै यदुकुलोद्वहः ।। १९ ।।
पौण्ड्रेण सुचिरं कालं विक्रीड्य भगवान् हरिः ।
ततश्चक्रं समादाय निशितं रक्तभोजनम् ।। 3.101.२० ।।
दैत्यमांसप्रदिग्धाङ्गं नारीगर्भविमोचनम् ।
शातकुम्भमयं घोरं दैत्यदानवनाशनम् ।। २१ ।। ।
सहस्रारं शतारं तदद्भुतं दैत्यभीषणम् ।
ऐश्वर्यवर्म परमं नित्यं सुरगणार्चितम् ।। २२ ।।
विष्णुः कृष्णस्तथा शार्ङ्गी नित्ययुक्तः सदा हरिः ।
जघान तेन गोविन्दः पौण्ड्रकं नृपसत्तमम् ।। २३ ।।
तस्य देहं विदार्याशु चक्रं पिशितभोजनम् ।
कृष्णस्याथ करं भूयः प्राप सर्वेश्वरस्य ह ।। २४ ।।
ततः स पौण्ड्रको राजा गतासुः प्रापतद् भुवि ।
निहत्य भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ।
प्रतिपेदे सुधर्मां तु यादवैः पूजितो हरिः ।। २५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकवासुदेववधे
एकाधिकशततमोऽध्यायः ।। १०१ ।।