पृष्ठम्:नवरात्रप्रदीपः.djvu/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
अष्टमीनिर्णयः

तथा--

  कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या।
  मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥ इति ।

 एतेन "अष्टमी मूलसंयुता" इत्येकं पदमध्याहृतस्य नवमीत्यस्य पदस्य विशेषणमिति निरस्तम् । यदप्युत्तराषाढा निषिद्धा रूपनारायणेन--

  मूलेन पूजयेद्देवीं तथा सलिलदैवते ।
  वैश्वदेवे तु नक्षत्रे पूजिता दुःखदा भवेत् ।। इति ।

ब्रह्माण्डपुराणेऽपि--

  धनुःसंस्थे निशानाथे पूजयेदम्बिकां बुधः ।
  नैर्ऋते चाम्बुदैवत्ये न विश्वर्क्षे कथञ्चन ॥ इति ।

 तदपि सम्भवति मूलादौ न तत्रेति तात्पर्येण । अन्यथा "उत्तरासु बलिं दद्यात्" इति विरुध्येत । तस्मान्नवमीमिश्रितैवाऽष्टमी देवीपूजायां ग्राह्यति बहुतरनिबन्धस्वरसः। अत्रार्थे विप्रतिपन्ना विश्वरूपाचार्या ह्यन्यथैव वाक्यान्युदाजह्रुः । यथा--

  महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी ।
  सप्तम्याऽपि युता कार्या मूलेन तु विशेषतः ॥