पृष्ठम्:नवरात्रप्रदीपः.djvu/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
नवरात्रपदीपे-

 ततस्तु नवमी या स्यात्सा महानवमी स्मृता।
 सा तिथिः सर्वलोकानां पूजनीया शिवाप्रिया ॥ इति ।

नक्षत्रयोगपुरस्कारेण तु महाऽष्टमीत्वं धौम्येनोक्तम्-

 आश्विने मासि शुक्ले तु या स्यान्मूलेन चाष्टमी ।
 स महत्यष्टमी ज्ञेया तत्र देववृतालया ॥

ब्रह्माण्डपुराणेऽपि--

 कन्यां समाश्रिते भानौ या स्यान्मूलेन चाष्टमी ।
 सा महत्यष्टमी ज्ञेया न युधानवमीयुता ॥

मूलयोगस्तु सम्भवाऽभिप्रायः । तेन पूर्वाषाढयुताऽपि महाष्टमी भवति ।

 मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः ।
 मूलाऽभावेऽयं कर्तव्या यदि स्यात्तोयसंयुता ॥

इतिवचनात् । अस्या एव नक्षत्रद्वयाऽन्यतरयोगे । महानवमीत्यपि संज्ञान्तरम् । तदुक्तं नृसिंहप्रसादे--

 आश्वयुक्शुक्लपक्षे तु अष्टमी मूलसंयुता ।
 पूर्वयाऽषाढया सार्द्धमृक्षद्वययुताऽथ वा ॥
 सा महानवमी नाम त्रैलोक्येऽपि सुदुर्लभा ॥ इति ।