पृष्ठम्:नवरात्रप्रदीपः.djvu/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
नवरात्रपदीपे-

 वापीकूपतडागे वा नदीनिर्झरणेषु च ।
 गृहे वा शुद्धभावेन दुर्गां देवीं हृदि स्मरन् ॥
 तिलाऽमलकचूर्णं तु मृत्तिकागोमयान्वितम् ।
 कुङ्कुमाऽऽलोडितं कृत्वा तेनाङ्गान्यनुलेपयेत् ॥
 स्नानं कृत्वा मन्त्रपूर्व्वं परिधाय तु वाससी ।
 सूर्यायार्ध्यं ततो दद्यात्तत्र सञ्चिन्त्य चण्डिकाम् ॥
 ताम्रपात्रे जलं कृत्वा कुङ्कुमाऽक्षतचन्दनम् ।
 रूपसौभाग्यदा मह्यं तेन त्वं भव सर्व्वदा ॥

स्नानमन्त्रः--

 ततस्त्वेकमना भूत्वा कृत्वा गोमयमण्डलम् ।
 मृत्तिकास्थण्डिले स्थाप्य कलशं जलसम्भृतम् ॥
 सपल्लवं सवस्त्रं च स्वर्णमुद्रासमन्वितम् ।
 सपूर्णपात्रं निक्षिप्य दुर्गां तत्र तु विन्यसेत् ॥
 यथोक्तेन विधानेन पूजयेद्भक्तिमान्नरः।
 यवगोधूमधान्यानि वापयेत्परितस्ततः ॥
 अखण्डं दीपकं देव्याः प्रीतये नवरात्रकम् ।
 उज्वालयेदहोरात्रमेकचित्तो धृतव्रतः।
 नैवेद्यानि पृथक् कुर्यात्पायसादीनि नित्यशः ॥