पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

130 गणितसारसङ्ग्रहः

अत्रोद्देशकः।

कस्य हि समचतुरश्रक्षेत्रस्य फलं चतुष्षष्टिः ।
फलमायतस्य सूक्ष्मं षष्टिः के वात्र कोटिभुजे ॥ १४७ ॥

इष्टांडीसमचतुरश्रक्षेत्रस्य सूक्ष्मफलसङ्ख्यां ज्ञात्वा, इष्टसङ्ख्य
गुणकं परिकल्प्य, इष्टसङ्ख्याङ्कवीजाभ्यां जन्यायतचतुरश्रक्षेत्रं ‘परि
कल्प्य, तदिष्टद्विसमचतुरश्रक्षेत्रफलवादिष्टद्विसमचतुरश्रानयनसूत्रम्--

तदनगुणितेष्टऋतिर्जन्यधनोना भुजाहृता मुरवं कोटिः ।
द्विगुणा समुरवा भूदलस्वः कथं भुजे तदिष्टहृतः ॥ १४८ ॥

अत्रोद्देशकः।

सूक्ष्मधनं सतेष्टं त्रिकं हि बीजे डिके त्रिके दृष्टे ।
द्विसमचतुरश्रबाहू मुरवभूम्यवलम्बकान् ब्रूहि ॥ १४९ ॥

इष्टसूक्ष्मगणितफलवत्रिसमचतुरश्रक्षेत्रानयनसूत्रम्--

इष्टघनभक्तधनांतरष्टयुताधं भुजा द्विगुणितेष्टम् ।
विभुजं मुरवामिष्टातं गणितं ह्यवलम्बकं त्रिसमजन्ये ॥ १५० ॥

अत्रोद्देशकः ।

कस्यापि क्षत्रस्य त्रिसमचतुर्बाहुकस्य सूक्ष्मधनम् ।
षण्णवतिरिष्टमष्ट बाहुमुरवावलम्बकानि वद ॥ १५१ ॥

सूक्ष्मफलसङ्ख्यां ज्ञात्वा चतुर्भिरिष्टच्छेदैश्च विषमचतुरश्रक्षेत्रस्य
मुरवभूमुजाप्रमाणसङ्ख्यानयनसूत्रम्--

धनकृतिरिष्टच्छेदैश्चतुर्भिरातैव लब्धानाम् ।
युतिदलचतुष्टयं तैना विषमाख्यचतुरश्रभुजसङ्ख्या ॥ १५२ ॥

अत्रोद्देशकः ।

नवतिहिं सूक्ष्मगणितं छेदः पच्चैव नवगुणः ।
दशधृतिविंशातिषट्कृतिहतः क्रमाद्विषमचतुरश्रे ॥
मुरवभूमिथुनासत्या विगणय्य ममाशु सङ्कथय ॥ १५३(१/२) ॥