पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः 55

शिखिनां षोडशभागः स्वगुणभूते तमालषण्डंऽस्थात् ।
शेषनवांशः वहतश्चतुरग्रदशापि काति ते स्युः ॥ ५९ ॥

जलं त्रिशदशाहत द्वादशशः
स्थितश्शेषविंशो हतः षोडशेन ।
त्रिनिनेन पद्धं करा विंशतिः वे
सरवं स्तम्भदेव्येस्य मानं वद त्वम् । ६० ॥

इति भागसंवर्गजातिः ।

अथानधिकांशवर्गजातौ सूत्रम्--

स्वांशकअक्तहरार्ध न्यूनयुगधिकोनितं च तद्वर्गात् ।
व्यूनाधिकवगोग्रान्मूलं स्वर्गं फलं पहुंऽशहृतम् ॥ ६१ ॥

हीनालाप उदाहरणम्।

महिषीणामष्टांशो व्येको वर्गीकृतो वने रमते ।
पञ्चदशाद्रौ दृष्टारतृणं चरन्त्यः कियन्त्यस्ताः ॥ ६२ ॥

अनेकपानां दशमो द्विवर्जितः
स्वसङ्गुणः क्रीडति सल्लकीवने ।
चरन्ति षड़गमत गजा गिरौ
कियन्त एतेऽत्र भवन्ति दन्तिनः ॥ ६३ ॥

आधिकालाप उदाहरणम् ।

जम्बूवृक्षे पचदशांषो द्विकयुक्तः
स्वेनाभ्यस्तः केकिकुलस्य द्विकृतिघ्नाः ।


•M[ omita हीन.

  • M out8 this as well as the following stanza.