पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50 गणितसारसङ्ह:

किञ्जल्कपुञ्जपिञ्जरकजवने मधुकरास्त्रयस्त्रिंशत् ।
दृष्टा भ्रमरकुलस्य प्रमाणमचक्ष्व गणक त्वम् ॥ २७ ॥

गोयूथस्य क्षितिभूति दलं तदलं शैलमूले
षट तस्यांशा विपुलांवपन पूवपूवर्धमानाः ।

सन्तिष्ठन्ते नगरनिकटे धेनवो दृश्यमान
वृत्रशत् त्वं वद मम सर्वं गोकुलस्य प्रमाणम् ॥ २८ ॥

इति भागजातात्युद्देशकः ।

शेषजातावुद्देशकः ।

षड्भागमामराशे राजा शेषस्य पचम राज्ञा ।
तुर्यत्र्यंशदलानि त्रयोऽग्रहीषुः कुमारवराः ॥ २९ ॥

शेषाणि त्रीणि चूनानि कनिष्ठा दारकोऽग्रहीत् ।
तस्य प्रमाणमाचक्ष्व प्रकणकावशारद ॥ ३० ॥

चरति गिरौ सप्तांशः करिणां षष्ठादिमार्धपाश्चात्यः ।
प्रतिशेषांशा विपिने घइदृष्टास्सरासि कति त स्युः ॥ ३१ ॥

कोष्ठस्य लेभे नवमांशमेकः परेऽष्टभागादिदलान्तिमांशान् ।
शषस्य शेषस्य पुनः पुराण दृष्टा मया द्वादश तत्प्रम का ।। ३२ ।।

इति शेषजात्युदंशकः ।

अथ मूलजात सूत्रम्-

मूलाधारे छिन्द्यादंशनैकेन युक्तमूलकृतेः ।
दृश्यस्य पदं सपदं वर्गितामह मूलजातौ स्वम् ॥ ३३ ॥