पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

157 छायाव्यवहारः

तस्मिन् काले पश्चात्तठाश्रिता का भवेद्दणक ।
आरूढच्छायाया आनयनं वेत्सि चेत्कथय ॥ ३९ ॥

शङ्कोदपच्छायानयनसूत्रम्-

शङ्कनितदीपोन्नतिराप्त शङ्कप्रमाणेन ।
तळब्धहृतं शक्रः प्रदीपशङन्तरं छाया ॥ १०३ ॥

अत्रोद्देश्कः.

शङमदीपयोर्मध्यं षण्णवत्यङ्गुलानि हि ।
द्वादशाङ्गलशकस्तु दीपच्छायां वदाशु मे ।
षष्टिदपशिरवोत्सेधो गणितार्णवपारग ।। ४२ ॥

दीपशङन्तरानयनसूत्रम्
शङ्कनितदपोन्नतिराप्ता झप्रामाणेन ।
तछब्धहता शङ्कच्छाया शङ्प्रदीपमध्यं स्यात् ॥ ४३ ॥

अत्रोद्देशकः ।

शङ्कच्छायाङ्गलान्यष्टौ षष्टिदपशिरवोदयः ।
शङदीपान्तरं ब्रूहि गणितार्णवपारग ॥ ४४ ॥

पोन्नतिसङ्ख्यानयनसूत्रम् –
शच्छायाभक्तं प्रदीपशङ्कन्तरं सेकम् ।
शकुंप्रमाणगुणितं लब्धं दीपोन्नतिर्भवति ।। ४५ ॥ ।

अत्रोद्देशकः ।

शङ्कुच्छाया द्विनयैव द्विशतं शङ्कदीपयोः ।
अन्तरं पङ्गलान्यत्र का दीपस्य समुन्नतिः ।। ४६ ।।