पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः 35

श्रीखण्डं त्वं गृहीत्वनय जिनसदनम्नार्चनायाब्रवीन्मा-
मित्यद्य श्रावकाय भण गणक क्रियच्छेषमंशान्विशोध्य ॥ ६ ४ ॥

अष्टपञ्चमुच हारावुभयेऽप्येकद्युद्विकाः ।
त्रिंशदन्ताः पराभ्यस्ताश्चतुणितपश्चिमाः ॥ ६५॥

खववत्प्रमाणांश रूपात्सशTध्य तद्द्वयम् ।
शेषं सरवे समाचक्ष्व प्रोत्तीर्णगणितार्णव ।। ६६ ।।

एकोनविंशतिरथ क्रमात् त्रयोविंशतिर्दिषष्टिश्च ।
रूपविहीन त्रिंशत्ततस्त्रयोविंशतिशतं स्यात् ॥ ६७ ॥

पञ्चत्रिंशत्तस्मादष्टाशतकशतं विनिर्दिष्टम् ।
सप्तत्रिंशदमुष्मादष्टानवताित्रिकोनपञ्चाशत् ॥ ६८ ॥

चत्वारिंशच्छतिका सैका च पुन१२Tतं सषोडशकम् ।
एकत्रिंशदतस्स्याद्दानवतिः सप्तपञ्चाशत् ॥ ६९ ॥

यधिका. सप्ततिरस्मात्सपञ्चपञ्चाशदपि च सा द्विगुणा ।
सप्तकृतिः सचतुषु सप्ततिरेकोनविंशतिद्विशतम् ॥ ७० ॥

हारा निरूपिता अंशा एकाद्यकांतरा अमून् ।
प्रक्षेप्य फलमाचक्ष्व भागजात्यब्धिपारग ।। ७१ ।।

अत्रशत्पत्ता सूत्रम् --
एकं परिकल्प्यांशं तैरिष्टैस्समहरांशकान् हन्यात् ।
यदुणितांशसमासः फलसदृशोंऽशात एवेष्टाः ॥ ७२ ॥


I'his stanza is omitted in M.
? B विंशत्य.
+ K and B भागजात्यधिपारगः
3 his stanza is not found in M.
७ 3 प्रोत्तीर्णगणितार्णव .