वराहपुराणम्/अध्यायः १९१

विकिस्रोतः तः
← अध्यायः १९० वराहपुराणम्
अध्यायः १९१
[[लेखकः :|]]
अध्यायः १९२ →

अथ मधुपर्कोत्पत्तिदानसंकरणप्रकरणम् ।।
सूत उवाच ।।
एवं श्रुत्वा बहून्धर्मान् धर्मशास्त्रविनिश्चयात्।।
वराहरूपिणं देवं पुनः पप्रच्छ मेदिनी ।। १ ।।
धरण्युवाच।।
एवं शास्त्रं मया देव तव वक्त्राद्विनिःसृतम् ।।
श्रुतं सुबहुशश्चैव तृप्तिर्मम न विद्यते।।२।।
ममैवानुग्रहार्थाय रहस्यं वक्तुमर्हसि ।।
कीदृशो मधुपर्क्कश्च किं पुण्यं का च देवता ।।३।।
कानि द्रव्याणि कस्मै च देयानीति वदस्व मे ।।
इति भूम्या वचः श्रुत्वा देवदेवो जनार्दनः ।।४।।
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ।।५।।
श्रीवराह उवाच ।।
शृणु भूमे प्रयत्नेन मधुपर्को यथा कृतः ।।
उत्पत्तिश्चैव दानं च सर्वो यस्य च हीयते ।।६।।
अहं ब्रह्मा च रुद्रश्च कृत्वा लोकस्य संक्षयम् ।।
अव्यक्तानि च भूतानि यानि कानि च सर्वथा ।।७।।
ततो भूमे दक्षिणाङ्गात्पुरुषो मे विनिःसृतः ।।
रूपवान्द्युतिमांश्चैव श्रीमान्ह्रीकीर्तिमान्नरः ।। ८ ।।
तत्र पप्रच्छ मां ब्रह्मा मम गात्राद्विनिःसृतः ।।
य एव तिष्ठते विष्णो त्रयाणां च चतुर्थकः ।। ९ ।।
सरहश्च लघुर्देव एतत्तव न युज्यते ।।
ब्रह्मणो वचनं श्रुत्वा मयाप्येवं प्रभाषितम् ।। 191.१० ।।
एवं च मे समुत्पन्नः सर्वकर्मसु निष्ठितः ।।
मधुपर्क्केति विख्यातो भक्तानां भवमोक्षणः ।। ११ ।।
मयात्र संशितं ब्रह्मन् रुद्रे चापि समासतः ।।
साधु विष्णो भागतस्ते एष चापि विनिःसृतः ।। १२ ।।
उद्भवं मधुपर्क्कस्य आत्मसम्भवनिश्चयम् ।।
ततस्तु माऽब्रवीद्ब्रह्मा कारणं मधुरं वचः ।। १३ ।।
मधुपर्केण किं कार्यमेतदाचक्ष्व निष्कलम् ।।
पितामहवचः श्रुत्वा मयाऽसौ प्रतिभाषितः ।। १४ ।।
कारणं मधुपर्कस्य दानं सङ्करणं तथा ।।
ममार्चनविधिं कृत्वा मधुपर्कं प्रयच्छति ।।१५।।
ब्रह्मन् यात्युत्तरं स्थानं यत्र गत्वा न शोचति।।
तस्य क्रियां प्रवक्ष्यामि मम दानप्रतिग्रहात् ।। १६ ।।
यस्य दानविधिं प्राप्य यान्ति दिव्यां गतिं मम ।।
वृत्तेष्वेवोपचारेषु ये च ब्रह्मन्मम प्रियाः ।। १७ ।।
संगृह्य मधुपर्कं वै इमं मन्त्रमुदाहरेत् ।। १८ ।।
मन्त्रः---
ॐ एष हि देव भगवंस्तव गात्रसूतिः संसारमोक्षणकरो मधुपर्कनामा ।।
भक्त्या मयाऽयं प्रतिपादितोऽद्य गृहाण देवेश नमो नमस्ते ।। १९ ।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
यादृशो मधुपर्क्को वै या च तस्य महान् क्रिया ।।191.२०।।
मध्वेवं दधि सर्पिश्च कुर्याच्चैव समं तथा ।।
विधिना मन्त्रपूतेन यदीच्छेत्सिद्धिमुत्तमाम् ।। २१ ।।
सामासाद्य ततः कृत्वा मम कर्मपरायणः ।।
उचितेनोपचारेण यत्त्वया परिपृच्छितम् ।। २२ ।।
इति श्रीवराहपुराणे मधुपर्क्कोत्पत्तिदानसंकरणं नामैकनवत्यधिकशततमोऽध्यायः ।। १९१ ।।