पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
3
संज्ञाधिकारः

किशद्द्त्य तत्सारं वक्ष्येऽहं मतिरक्तितिः।
अल्पं अन्थमनत्पार्थ गणितं सारसङ्गहम्‌ ॥ १९ ॥

संज्ञाम्भोर्भिरथो पर्णं परिकर्मोर वेदिके 1
° कलास्वणसंरूटङऊठत्पादीनसङ्करे ॥ २० ॥

प्रकीर्णकमहाग्राहे तेरारिकतरङ्गिणि ।
+ मिश्रकव्यवहारोद्यत्सृक्तिरलांश्॒डिरे ॥ २१ ॥
्षेत्रविस्तीणंपातारे खाताख्य सिकता ।
 कृरणस्कन्धसम्बन्धयच्छायवेखाविराजिते ॥ २२॥

गणकेगणसम्पूर्णैस्तदथंमणयोऽमखाः ।
गृह्यन्ते करणो पायेस्सारसङ्गहवारिधां ॥ २६ ॥

अथ संज्ञा |
न शक्यतेऽर्थो बोद्ध यत्सवरिमन्‌ संज्ञयः विना ।
आदावतोऽस्य शाखस्य परिभाषाभिधास्यते ॥ २४ ॥

तत्र तावत्‌ क्षेत्रपरिभाषा । ~

जछानलादिभिर्नाशं यो न थाति स पुद्रलः।

परमाणुरनन्तैतैरणस्सोऽत्ादिरुच्थते ॥ २९ ॥
त्रसरेणुरतसस्माद्रथरेणु : शिरोरुदः !
परमध्यजघन्याख्या मोगभूकमेभ्‌भुवाम्‌ ॥ २६ ॥
रीक्षा तिङस्स एवेह सर्ष॑पोऽथ' यवो.ऽङ्गलम्‌ ।

। क्रमेणाष्टगणान्येतद्य वहाराङ्गलं मतम्‌ ॥ २७॥

=-= -------~-



1 ह ऋत ह अल्प. : £ सज्ञातायसमा . „+ „+ ° दु (णा ४ शल ९8 न्ह ग त्थ). ५ भ क ए सङ्ूटे* 5 दयु. ० ४०१८ णु. 2 7 त 8 वृ.

° ४ 9१ ए- श्य. ० ए. ध,