पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३० ब्राह्मस्फुटसिद्धान्तः सर्वत्र। इदानी मष्टाद्वादश षोडखण्डैः सिद्धेः शेषाणामानयनं प्रकारों तरेण उत्तमसम खंडगुण हूव्यासादथवा चतुथभागाद्यत् । कृत्वोक्तखण्डकानि ज्याश्रुनयनं लध्वस्मात् ॥२३॥ वास०-उत्क्रमेण समसंख्यं खंडं तदुत्क्रमसमखंडम् । तेन व्यासं खवेदश ररस संख्यं सगुणज्या ततस्तस्माच्चतुर्भागो ग्राह्यः । स च तुल्य क्रमोक्रम समज्या खंडकवर्णयुतिचतुर्भागेन तुल्यो भवतीत्यर्थः । एतदुक्त भवति। अष्टमस्य क्रमज्याखण्डस्यभूताग्निरसशशांक तुल्यस्योत्क्रमेर समसंख्यमष्टममेव खंड वसुगुणवेदसख्यम्। ४३८ अनेनायं व्यासः ६५४० गुणितो यातः २८६४५२० अस्य चतुर्भागा ७१६१३० एतदनष्टं व्यासार्धवगदपास्य शेषं खमुनिनगरसागनवनंदा e६७६७७० प्रथमान्मूत्रं चतुर्युज्याखंडं ८४६ द्वितीयास्पदं विंशं ज्याखंडे ३१५e एतच्च कृत्वाष्ट द्वादशषोडशा खंडानि कर्मकर्तव्यं यतश्चतुर्भागार्ध यक्रमं तत्प्रा गुक्तन सम कार्ययित्युक्तम् अथवानेन प्रकारेण ज्याघ्रनयनम् । एवं द्वादश षोडशयोरपि ज्ञेयं ज्याद्धनयनं न लध्वस्मादिति बहुभिरप्चायै ज्यार्धानयनानि बहुप्रकाराण्युक्तानि किंत्वतोऽन्यल्लघुतरं नास्तीत्यर्थः । अत्र यं वासना उत्क्रम खंडेन यदा व्यास ऊनीकृतः तेनैव निहन्यते । तदोत्क्रमखंडसमस्या क्रमज्या- वोत्क्रम खंडसमस्य क्रमज्या खंडस्य च वा भवति खंडस्य तत्रच वगो भवति । ‘तत्र चोन्मखंडं वर्णं योज्यचतु”ग्रहीतु यु...अतश्रो••ण सकलग्रीव्यासः संdणितः उत्क्रम“खंडने--वगं युति .स्तयो भवति क्रमोत्क्रमखंडयोः यस्माद्धेनैवोनस्तेनैव यदा व्यास संगुण्यते तदा गुणकारो न । व्यासार्धगत्या हीनो व्यासाधुवर्गो भबति, गुणकारकृतिश्चात्रोत्कमखण्डककृतिः सा च पुनरपि योज्या भविष्यतीति कृत्वा क्रमज्याधंकृतेः सकल एव व्यास । संगुणित उत्क्रमखण्डेन ततश्चतुर्भागेन पूर्ववत्सर्वमुपपन्नम् । उक्रमखण्डेन गुणो व्यासश्च क्रमज्याखण्डस्य वर्गः कथं भवतीति चेत्तत्रायं परिहारः राशेरिष्टयुतोनाद्वध इति वर्ग प्रकारः । सर्वमेतद्वृत्ते यथा लिखिते प्रदर्शयेदिति । ज्याप्रकरणम् । इदानीं सर्वग्रहाणां मन्दशीघ्रफलसंस्कारेण यत्स्पष्टीकरणं स्फुटगतौ प्रर्दशितम् । तत्रकारणमार्या ः प्रदर्शन्नाह कक्षामंडलमध्यं भूमध्यं मध्यमः स्वकक्षायाम् । अनुलोमं मंदोच्चारप्रतिलोमं भ्रमतिशीघ्रोच्चात् ।२८। नीचोच्चभ्रूत्तमध्यं मध्ये तद्भ्रमति मध्यमः स्वोच्चात् । तत्परिधौ प्रतिलोमं मंत्रोच्चायु भ्रमति शीघ्रोच्च(त् ॥२५॥ अनुलोमं सञ्जयसमं भूस्थः पश्यति यतो न कक्षायाम्। स्पष्टं तन्मध्यान्तरमृणं घनं वा ततो मध्ये ॥२६॥