पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १६२४ तुर्भागःतं प्रोह्यानट् कुत इत्याह साधं वर्गतः तत्पदे ताभ्यां पदे तत्पदे । प्रथम मेकं पदमनष्टद्रशेः प्रनष्टेन व्यासधुवर्गद्वितीयं पदं प्रथमं तद्दलखंडानि अनष्ट पदं यत्तद्यावत्संख्यायाः ज्यायाः क्रमोन्मज्ञातं तदर्ध संख्यं ज्यार्थो भवतीत्यर्थः। यदि द्वादशेन क्रमज्याखंडेन कर्मकृततत्प्रथमं भवत्येवं सर्वत्र समखंडककर्म- नियोज्यम् । अत एव तत्र खंडानीति बहुवचननिर्देशः कृतः। द्वितीयं यत्पदं तदून जिनसमानि प्रथमपदाद्यत्खंडकमुत्पन्नं तत्संख्या चतुविंशतेरपास्या शेषसंख्या समखंडकस्योत्पत्तिर्भवतीत्यर्थः । एवं प्रथमेनोत्पन्नेन द्वितीयोत्पत्तिः सर्वत्र ज्ञेया बहुवचनात्तदूनजिनसमानीति द्वितीयं पदं योज्यम् । उत्पत्तौ कृतयमलैकदिगी शेषु सप्तस्य गुणवादीनम् । अयमर्थः स्पष्टतरो विवृते तद्यथाक्रमेणाष्टमज्याखंड कोटिः रसश्च स एवाष्टम्याजीवायास्ततो भुजकोटिवर्गयोगेन तु भागमूलं कणधं भवति । तदेव पंचदशानां भागानां ज्याखंडको भवति । चतुर्थेज्यार्धमि त्यर्थः पुनरपि तद्भुजकोटि वर्ग योग चतुर्भागं व्यासार्धकृतेः संशोध्य शेष पदं तदून जिनसमं विंशतितमं ज्याखंडकं भवति । यतश्चतुर्थज्याखंडकं भुजाविंशतितमं कोटि: व्यासधुकर्णस्तस्मादुपपन्नम् । एवं यथाष्टमे ज्ञाते चतुर्थे साधितं वशं च। एवं चतुर्धा द्वितीयं द्वाविशं च द्वितीयं प्रथमं त्रयोविंशं च । एवं विंशाद्दशमं चतुर्दशमं च एकादशं त्रयोदशं द्वाविंशत्। दशमात्पंचमं च एकोनविंशतितमं च चतुर्दशात्सप्तमं सप्तदशं च एवं चतुर्दशज्याखंडकान्यष्टमात् । तथा द्वादश एवम ष्टादशं च अष्टादशान्नवमं पंचदशं च षष्टात्तृतीय मेवं विंशं च । एतानि षट्ज्या- खंडानि द्वादशत् । एवं विंशतिपूवणि अष्टम द्वादश षोडशानि व्यासार्थं चेत्येवं चतुविंशतिज्र्या खंडकानि प्रदशितानि ततः उक्तम्, कृतयमलैक दिगीशेषु सदा गुण रस नवादीनस् | कृताधः यमलो एकः १ दिक् १० ईशः ११ इषवः ५ सप्त ७ गुणः ३ रसाः ६ नब है तथा चतुर्थे उत्पन्ने द्वितीयं द्वितीये च प्रथमं चतुर्थं विंशतितम् । ततश्च दशम द्वितीये द्वाविंशं ततश्चैकादशमित्यादि प्रदर्शितमा चार्येणास्माभिरपि विस्तरतो व्याख्यातम् । एवं जीवखंडानि अनेन प्रकारेण ज्याखंडान्युत्पाद्यानि स्वल्पानि च बहूनि वा । अथवाऽ नया वृत्तक्ष त्र वासनया चतुविंशति खंडान्युपपाद्यानि स्वल्पानि बहूनि वा । अथ' यानि च खण्डानि यतः अष्टम द्वादशानि यान्युक्तानि, तानि ज्यार्धार्हनि वृत्तः परिधेः षड्भागस्य ज्यार्ध मष्टमखण्डकम् । चतुर्भागस्य द्वादश ज्याधं त्रिभागस्य षोडशं ज्याधं एतच्चस्मा भिः पूर्वमेव प्रर्दशितम् । उदा० व्यासाचीकृतिः खशून्यनवयमनवरसांवरशशिनः १०६४२६०० एक द्वित्रिगुणाः १०६६२९००।२१३८५८००/३२०७८७०० पृथक् क्रमेण चतुर्भागा मूलानि ॥१६॥३५॥२३१६।२८३२ एतान्यष्टद्वादशषोडशखण्डानि । शेषाणां तरंथाष्टमम्। ज्याखण्डक्रमण उत्क्रमेण । ४३८/ अनयोर्वगंयोग चतुर्भागोनष्टसंज्ञः ७१६२६७ अस्मान्’-‘‘“मूलं ८४६। इदं चतुर्थं ज्याखण्डमनष्टं व्यवसाधुवर्गादपास्य शेषं ६६५६६३३ अस्य मूलं ३१५९ इदं विशं ज्याखण्डमेवं ने