पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानगृहोपदेशाध्यायः १५९५ मनज्यX द्वारांकु मछाया । छाया+१४४=छाक तथा छाक-- १४४ =छा । दोनों का मूल लेने से छायाकर्ण तथा छाया होती है । उपपति । यहां त्रिप्रयनाधिकरोक्त विधि से उपपत्ति स्पष्ट है । इदानीमिष्टकाले स्थूलं छायाकर्णमाह । षड्गुणिता गतशेषा नाड्यो दिवसविभाजिताज्या तत् । दिनदलकर्मगुणाः स्वनया त्रिभज्याभक्त फलं कर्णः ॥ ६८ ॥ सु. भा.- गतशेषा नाड्य उन्नतकालः। षड्गुणिता दिनार्धभाजिता यत् फलं स्यात् तत्संख्यया ज्या साध्या । यल्लब्धं तत्संख्यकानां १५ सूत्र लिखितानां ज्याखण्डान योगः कार्यः सा ज्या भवतीत्यर्थः। एवमियं ज्या स्थूलेष्टान्या ज्ञात- व्येति । त्रिभज्या दिनार्धकर्णेन गुणाऽनया पूर्वसाघितया स्थूलेष्टान्त्याऽऽप्ता फलं स्थूल इष्टकाले छायाकणं भवतीति । अत्रोपपत्तिः । यदि दिनदलोन्मतकालेन नवतिभागास्तदेष्टोन्नतकालेन कि लब्धा भागाः ६० ६ उका षष्टिगुणाः कलास्ताः खखनवो ६०० द्धता लब्धाः = उका४६°=। दिदxe०० दिद लब्धसंख्यकानां ज्याखण्डानां योगः स्थूलेष्टान्त्या जाता । ततो यदि दिनार्धान्यया स्थूलतया त्रिज्यासमया दिनार्धकण लभ्यते तदेष्टान्त्यया किं व्यस्तानुपातेन जात _दिक ऋत्रि । ॥६८ अत उपपन्नम् । इ श्र अब इष्टकाल में स्कूल छायाकर्ण को कहते हैं । हि. भा.-गतशेषनाड़ी (उन्नतकाल) को षट् (६) से गुणाकर दिनार्ध से भाग हैं। जो फल मिले उससे ज्या साधन करना चाहिये । फल के बराबर (१५) सूत्र के अनुसार ज्या खण्डों का योग करें, वही ज्या होगी । यह ज्या को स्थूल इष्टान्त्या समझनी चाहिये। त्रिभज्या को दिनाघं कर्ण से गुणकर पूवंसाबित स्थूल इष्टन्या से भाग देने पर फल जो हो। वह इष्टकाल में स्थूल छायाकर्ण होता है । अt = १ षड्गुणिता गतशेषा नाड्यो दिवसार्बभाजिता तज्ज्या । दिनदलकर्णगुणाऽऽप्तानया त्रिभज्या फलं कर्णः ॥६वी।।