पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५२ ब्रह्मस्फुटसिद्धान्ते इदानीं बुधशीघ्रोनयनमाह । शशिना जिनैः रः षड्वह्निभिर्हतावब्वात् । शशिना द्विपैरर्मैश्चतुरब्धिभिरन्वितं भवति बुधशीत्रम् ॥ २७ ॥ सु. भा.-अत्रोपपत्तिः । भौमवद्धशीमविकलामितिरेकस्मिन सौरवर्षे_३‘बुशीभ ०७० –३४१७६३६९६८९८४५३८१०&&६६५२, -"६६५२ ५३८१०६३। १०००० १०००० १०००० =५३८१०६e"+४१ = ८९६८४।५४"।४१" = १४६४°४४५e"|४१"=:रा। 1 ४ 8 २४°४४५९४१ी==रा।२४°४४५er४१।। आचायक्तलिखितसंख्याभिवलमेन कल्पे बुधशीघ्रभगणा १७६३७०३२००० एते सिध्यन्ति । अत्र भौ मसाधनवत् कलिगताब्देभ्य३७२९ एभ्यो मध्यमाधिकारे पाठपठित भगणेभ्यश्च विकलात्मकबुधशीघ्रम् । =बुभX३ गव_१७६३६९९८९८४x१११८७ ४००८ =२००६६१२०७६३ ” # १०००० १०००० १०००० =रा१।१२° २६' । ३“ अयं कल्पादिबुधशीघ्र णानेन रा । २७° । २४ । २e" १५ युतो जातः क्षेपः = १। °५०'। ३२ ” आचार्योक्तक्षेपः = १ । ८ । ३३ । ४४ इ १ १६ ४८ हि- भा.-वाशिना= १, जिन=२४, अङ्क=&, षवह्नि = ३६, इन अझ से अब्द गण को गुणा , और शशिना=१, द्विप==, अर्यमा = ३३ चतुरधि=४४, इन अकों को क्रम से युक्त करें तो बुध का शीघ्र केन्द्र होता है । १. शशिना १ जिनैः २४ शराब्दिभिः ४५ रॐ षड्वह्निभिर्हताब्दात् । शशिना १ द्विपैः सुरै ३३श्चतुरब्धिभि ४४ रन्वितं बुधशीघ्रम् i२७।।