पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकारः १४१३ मध्यशज्यासत्रिभक्रांज्या मध्यशर. सत्रिभग्नक्रांज्य _ बिम्बीयाहोरा त्रि अवृचापज्या=बिम्बीयाहोरात्रवृत्तीयचापासवः, इति स्वल्पान्तरात् कलात्वेन स्वीकृता आचार्येण, एतस्य कलात्वेन ग्रहे संस्कारो नोचित इति मत्वापिस्वल्पा न्तरमवगत्याऽऽचार्येण लल्लेन च तदेव फलं ग्रहे संस्कृतम् । भास्कराचार्येण मध्यशसत्रिभग्नक्रांज्या . तन्त्रिज्याने परिणतं कृतं यथा । मध्यश. सत्रिभग्नक्रज्या xत्रिः_ नाडीवृत्तीयायन कुर्मासवः त्रि x बिस्बीयद्यु मध्यश. सत्रिभग्नक्रांज्या मध्यश = . सत्रिभग्नक्रज्या. वल्पान्तरात् बिम्बीयद्य बिम्बीय यु= स्थानीयधु । स्थानीयद्यु=यु। तत एतस्य फलस्य ग्रहसंस्कारयोग्यत्वं ‘यदि निरक्षोदयासुभी राशिकला १८०० लभ्यन्ते तदैभिरसुभिः किमिति’ जाता मशरसत्रिभक्रांज्या x - । १८०० आयन ढक्कमॅकलाः = कृतम् यद्यपि भास्करा यु. निरक्षोदयासु चार्येण साधितमायनदृक्कमॅकला प्रमाणं समीचीनं नास्ति, किन्तु आचार्योक्तापेक्षया किञ्चित् समीचीनमस्ति । भास्कराचार्येण आयनवलनज्यास्थाने सत्रिभग्रहक्रांन्ति ज्या न तदा तदुक्ताऽऽयनदृक्कर्म कलाः मशर. आयनदलन १८०० एतेन स्वीकृता = शु. निरक्षोदयासु “आयनं वलनमस्फुटेषुणा सङगुणं घुगुण भाजितं हतम् । पूर्ण पूर्णाधृतिभिर्गुहा श्रित व्यक्षभोदयहृद।यनाः कलाः ।’ भास्करोक्तमिदमुपपद्यते । सिद्धान्तशेखरे "विक्षेप सत्रिभखगोत्तमजाऽपमज्याघाते गृहत्रयगुणेन हृते कलास्ताः । शोध्या स्तयोः समदिशोः खचरेषु देया भिन्नांशयोर्भवति दृग्विधिरेष पूर्वः । श्रोपतिनैवं कथ्यते । लल्लाचार्येण सत्रिभग्रहक्रान्तिज्या स्थाने सत्रिभग्रहान्त्युत्क्रमज्या स्वीकृता, श्रीपतिरपि बहुधाऽऽचार्य (ब्रह्मगुप्त) मतानुसरणं कुर्वन्नपि कुत्रचित् स्थले लल्लोक्तमपि मतान्तरं स्वीचकारतदत्रापि लल्लोक्तवत् सत्रिभग्रहकान्ति ज्यस्थाने तदुत्क्रमज्यां स्वीकृतवान् । क्रान्तेर्वलनस्य च यथैऊँव दिक् यथा क्रान्तिः शेरश्च यद्युत्तरदिक्कौ दक्षिणदिक्कौ वा भवतस्तदा शरेणोन्नामितो यावद क्षितिजे नयते तावत् क्रान्तिवृत्तग्रहस्थानात् पृष्ठतः क्रान्तिवृत्त क्षितिजे लगति तत्तत्र फलमृणम् । भिन्नदिक्कयोर्वलनशरयोरचैतद्विपरीतमतस्तत्र धनमिति ॥६६॥ अब दृक्कर्म को कहते हैं । हिः भा.-उत्तरायण और दक्षिणायन में सत्रिभग्रह क्रान्तिज्या आयनवलन होती है । उसको मध्यमशर से गुणाकर त्रिज्या से भाग देने से फल ऋण वा धन आयनदृक्कर्म होता है । अन्य दृक्कर्म (आक्षइक्कमें) चरखण्ड साधन की तरह समझना चाहिये इति ॥६६॥