पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फटांसंद्धान्तः अथ शंकुच्छायादिज्ञानाध्यायः तत्र प्रथमं प्ररनानाह । दृष्ट्वा विनार्धघटिका योऽर्कज्ञोऽक्षांशकान् विजानाति । उदयान्तरघटिकाभिझतज्ज्ञेयं स तन्त्रज्ञः ॥१॥ सु. भा--योऽर्कज्ञो दिनार्धघटिका दृष्ट्वाऽक्षांशकाल विजानाति। एकग्र हस्योदयाद्यावतीभिर्घटिकाभिरन्यो ग्रह उदेति त उदयान्तरघटिंकास्ताभिर्हयोग ह योर्मध्ये यो ज्ञातो ग्रहोस्ति तस्माज्ज्ञातादपरं ज्ञेयं ग्रहं वा यो विजानाति स एव तन्त्रज्ञः सिद्धान्तविद्याविदित्यहं मन्य इति शेषः ।।१॥ वि. भा--योऽर्कज्ञो दिनार्धघटिका दृष्ट्वाऽक्षांशका विजानाति, उदया- न्तरघटिकाभिः (एकग्रहस्योदयादन्यो ग्रहो यावतीभिर्घटिकाभिरुदेति ता उदयान्तर घटिकास्ताभिः) ग्रहयोर्मध्ये यो ज्ञातग्रहो (विदितग्रहःऽस्ति तस्मादपरं ज्ञेयं ग्रहं वा यो विजानाति स तन्त्रशो (सिद्धान्त शास्त्रवेत्ता) ऽस्तीति ॥१॥ अत्र शछ कुच्छायादि ज्ञानाध्याय प्रारम्भ किया जाता है। उसमें पहले प्रश्नों को कहते हैं। हि- भा.-ओ रवि के ज्ञाता दिनाथं वटी को देख कर अक्षांश को जानते हैं अर्थाव जो व्यक्ति रवि और दिनाउँ घटी से अक्षांश को जानते हैं। वा उदयान्तर घटी (एक प्रह के उदय से दूसरे ग्रह जितनी घटी में उदित होते हैं वे उदयान्तर घटी हैं) से दोनों ग्रहों में जो बिदित ग्रह है उससे शेय ( ज्ञातव्य ) ग्रह को जानते हैं वे सिद्धान्त विद्या के पण्डित हैं इति ॥१॥ इंदानीमन्या प्रश्नानाह । अस्तान्तरघटिकाभिर्यो ज्ञाताज्ज्ञेयमानयति तस्मात् । मध्यगत युगभगणनानयति ततः स तन्त्रज्ञः ॥२॥