पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टतीयाध्यायस्य सप्तमः पादः । श्रीगणेशाय नमः । प्रकरणविशेषादसंयुक्तं प्रधानस्य॥१॥ समन समनविधानधिकरेणैवैतदपि प्रस्तायते वाग्य प्रकरणविरोधाविरोधद्रेण । दर्शपूर्णमासप्रक- रणश्या वेदिः तद्धर्माश्च खननादयस्तथा बर्हिस्तधर्माश्च लवनादय: किमर्थ इति । यद्यपि वेद्यां हवींषि वर्हिषि हवींषि वल्लि नाति वेदिं खनतीति चविशेषितेन वा क्ये नडगप्रधनार्थत्वबुद्धिर्भवति तथा ऽपि स्वातर ये । सति लौकिकेष्वपि गृहच्छदनर्थेष बर्हिःषु धर्मप्रस- तत्रानर्थक्यादवश्यम पूर्वसाधनताकरितः संबन्धो ऽध्यु पगन्तव्यः सा चqवसधनता न वक्य समयंन प्र तीयत इति प्रकर णाल्लब्धव्या । ततश्च प्रधानमात्रस्य त व्यकरणमित्यनेन विशेषेण प्रधानस्यैव धर्मा गम्यन्ते सत्यपि च प्रकर गास्याविशेषकरवे ग8 करवेनैव विशेषरू पेण्णाविनियोजकत्वह्निशेषस्थापन हेतुर्वामत्युक्तम् । प्रसं यतमिति च सत्यपि बायेन ह बिबहिःसंयोगे प्रकरण विरोध्यर्धेऽसंयोगाभिप्रायम् । शक्य eि इबिबंईःशष्द प्रकरणेन समावेशयितुं नाझीनयसंवघाविति मन्यते ।