पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ प्रतिषेधाच्च पूर्वलिङ्गानाम् ॥४६॥ क्रतुकरणेषु चोत्तरविधौ यत्पूर्वाभावमनुवदति स विकारपक्षे वकल्पते । चोदकप्राप्तस्य चोत्तरेण पू र्वस्य बाधितत्वात् । सामान विध्ये हि प्रत्यक्ष निमित्तस न्निधानात्प्राप्ते निन्नित्तं नैमित्तिकमवश्यं कत्र्त व्यमिति समुच्चयः स्यात्तत्र प्रतिषेधः पृथग्विधेरुपगम्यमानो व क्यं भिन्द्यात् । न ह्यत्र द्वितीयटतीयादिवदिशि विधि रवकल्पते ।‘ विधिप्रतिषेधयोर्विप्रतिषधात् पर्युदास- संभवाच । सवय ह सवनीय पशुविषयः पूवपक्षवद्यत न्यायः सिद्धान्तवेनानुसंधातव्यः संस्थानिमित्तत्वे हि समानविध्ये पि निमित्तभावदभावदर्शनमपपद्यतैव । सिद्धान्ते ऽपि चादृष्टार्थत्वात्ममुच्चयप्रसङ्गे सति - तुकरण समाख्या प्रतिलिङ्गमिति योज्यम् । के चि त्पुनराहु । प्रचरणहोमशेषप्रतिपत्तिवद्धमस्य परि- ध्य अनेन प्रतिपादिते सामानविध्ये ऽप्यभावः सिध्य तीति तत्र तु वाक्येन स्वतन्ते विधीयमाने क थमप्रस्तुतं प्रतिपत्तित्वमवगम्यत इति वक्तव्यम् । सत्यपि च होमे न प्रतिपादने यावत परिध्यञ्जनशब्दार्था निर्बत्त' ते किं- चिश्च श्रुत्यच्यते तावत्पुनः सम्भवत्येव तस्माद्यथोक्तेन न्यायेन दर्शनमेवेदमभावसंकीर्तनम् । गुणाविशेषादेकस्य व्यपदेशः।४७। यत्त्व प्रकृतस्य यदिशब्दोपबन्धो वदश।हादि वनवकल्पत इति । नोक्थ्यादीनामन्यैरप्रकृतैस्तु ख्य. ता । यद्यपि च षां नित्यानियसंबंगविरोधाब