पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः । ११२३ विधानस्य । ननु दावे तौ प्रकरणमामनुमितौ विधौ तयो को नित्यवद्विधस्यति अपरश्चानियवदिति । सस्यं प्रयोगवचनयोर्भदादविप्रतिषेधः प्रयोजवचनानि तु नि त्यानित्यप्रयोगवचनानुविधानाद्विप्रतिषिध्यते । तेनैषां निश्यत्वविघ।तमिच्छत वश्यं ग्र। हकमपि त इयमेवा भ्युपगन्तव्यम् । अतश्चाव्यभिचारात् जतिष्टोमर्थत्वमेव युक्तमिति । नन्वग्निष्टोमसंस्थापि कंप्येति यदा सर्वसं स्थानामनित्यत्वं न च तह्यतिरिक्तां नित्यं किं चित् ज्यो- ४मपमस्ति तदा*जश्रोतिष्टमेन नित्यबद्रहणात्तद्वार भूतेन तुल्यकल्पमेव सर्वासां धर्मोपनयनमिति व नित्य: प्रयोग इत्यनवधारणा केवल नित्याणुत्वं बलाबैक ल्पिकन्यायेन भविष्यतीत्यत आह स नित्यस्य समत्ववादि ति । समौ हि क्रत्वर्थपुरुषाथ विधौ तौ हि द्दावली च्यैकस्य तूभयत्वे संयोगपृथक्वमित्येवमग्निष्टोमान्तस्य नित्यस्यैव कामसंयोग इति इतरस्य तु केवल कमसं योगादनित्यत्वमिति विशेषः । तेन यद्यपि प्रयोगेणेय मनित्या तथा ऽपि जोतिष्टोमस्य नित्यत्वादेतस्याश्च तं प्रति प्राप्तिरूपेण नियचात्तगीतधर्मोपरभागलाभा च्चाग्निष्टोमस्येत्येवं धर्माणां व्यपदेशो ऽथ वक्ष्यादि ष्वपि प्राप्तिद्वये सति जातिष्टोमांशेन या प्राप्तिः सप देशेन योध्यांशेन सा ऽतिदेशात्मिकेति विवेकः । वचनाच्च समुच्चयः ॥ ४५ ॥ विशिष्टविधानस्य नातिभारः ।

  • तदास्यापीति च' पु' पाए ।