पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पावः। १०५३ द्यो वषट्कतु' र्भक्ष इति चानूद्यमाने विशिष्टानुवाददोषो भक्षमचेण षट्कर्तुरनक्षेपात् । वषटकातुं त्वस्य च क्रि यान्तरेष्वप्यनेकान्यदन्यतरानुवाद तु सर्वभक्षाणां प्र ययं विधीयेत सर्ववषटकत व्यपाराणां च । तच्चश क्यं कत्स" मतो वषटकटें प्राथम्यविशिष्टपूर्वभक्षविधान मेतत् ।’ तयोश्च परस्परनियमादत्यन्त समनविषयत्व मतो यावति विषये वषट्कारस्तवस्येव प्रथमभक्षः । कथं पुनर्वषट्करो निमित्तभूतः सन्नुपादीयते कथं चानुपादीयमानस्य नियमो ऽघकल्पते । उच्यते । नियमः सर्वथा तावदेककर्मनिमित्तकः । उपादानानुपादाने न विशेषः प्रतीयते ॥ न च वषट्क त्तत्वमनुपादयं न धं न यदिशब्दस् फ्त म्यादिकृतं निमित्तत्वम् किं तर्हि वषट्कन रि कि याहूदरवेनोपादीयमाने ऽर्थान्निमित्तत्वं भवति तस्माद दोषः । ननु च तम्बढेकं सम तृचे क्रियते स्तोत्रीय मिति समास थामचूचमनूद्य वित्वविधानं दृष्टं तया प्र थम्यविधानमपि सेत्स्यति । न तत्रापि । समासार्थस्यैव विधानाभ्युपगमात् सर्वस्तोत्रसानां हि ऋच एबोपादी- यन्ते । तत्र यदि सकलः समासर्थं न प्राप्तः स्यात्ततः सर्वविधिर्भवेत् सर्वत्र चर्चः समचोदनयैव पाठक्रमेण च प्राप्ता दृश्यन्ते तेन न चेद्भ्येन शिष्ट इत्येवं न वि धीयन्ते । वषट्कर्तुः प्रथमभक्ष इत्यत्रापि यबद्धषट्कारं समास।र्यो विधीयते तव यदृग्वदेव सर्वत्र भवः प्राप्तः स्यात्ततो विधिशक्तय मुच्येत । स तु नवसु चमसेषु ग्र षु च प्राप्तो निमितरेवेन च पनौती न झlतुमनुवदितुं वा षषअते । यदि तु वयमपि वा चिदप्राप्तिर्भवे ततः स