पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२४ तम्भवार्तिके । न हि सामान्यशाखेगा व्यवहारे कृते सति । विशेषशास्त्रावसरस्तम्मादादित एव ‘स: ॥ यदा हि सामान्यशास्त्रं प्रवृत्तव्यवहारं भवति तदा न शक्य केनापि व्यायत यितुम् । तद्यदि समस्ताष्टक पाल निधं यथा द्रोझ यो देवतोदं शेन निरुन्नस्ति सर्वे दा तव्यत्वेन प्रक्रन्तस्तेषां यएव न दीयेरन् तथैव प्र क्रान्ता परिसमापनदोषो भवेत् । ततश्च सर्वप्रदानमेव प्राप्नोति । यदि तु दवदानशास्त्रेण विशीष्टमिष्यते तत आदित एवैवमवधारयितव्यम। अष्टाकपाल निर्ध य र्थषु चतुष्टिषु ये दवदाननिघू यर्थास्तानग्नये जुष्टं निर्वपा मति । यद्यपि च विशेषो न गम्यते तथा ऽयतेषां मध्ये ये न वदनं साधयन्ति तावन्तो न ममेति शक्यं सं कल्पयितुम । तद्यथा लोके कश्चिङ हृव्यसमुदाये ऽव स्थिते कं चिदभिधत्ते इतस्वं यावत्तप्ति यह णेति तत्र न तदवयवविशेषो गम्यते ऽथ च न सर्वत्यागो ध्य वसीयते तथेहापि द्रष्टव्यम् । यत्त तावन्मात्रमेव न निः कश्यते तत्र चतुरो टेन्निर्वपतीति अश्वशफमात्रः पु रोडाशो भवतीत्यादिवचनसमय्यददृक्परिमाण। गृ हीतं हयवदनं देवतार्थतां प्रतिपद्यत इयवगम्यते । यत्त दन्यत्तत्तदनुग्रहार्थं नाधिकत्यागर्थमिति द्रष्टव्यम्। अतो यथैन सो ऽधिनिर्वपतीत्युक्त निर्वापपरिच्छेदार्थमुपा त ध्वपि शकटस्थितेषु त्रीहिषु न स्वत्वमपैति तथैव च। वदानपादानभूते पुरोडपीति स्वव सति शक्यः परिक्रयादयः तेन कत्तमिति समववचनविरोधः । ए तेन दीपदानप्रकृतित्वादेवाष्टकपल भाग्नेयः कृतो भवतीत्येषो ऽपि पक्षः प्रयुक्तः । तदपि शेषमरिया