पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। २०१९ ८ ९ नानुवादत्वं प्रतिपद्यते । क्रियायामेव विदं दधदानं विधीयते । या ऽपि यत् जुहोतीति यच्छब्दात् द्रव्यप्र यय भवति सो पि यच्छब्दस्यवैदिकवाक्रियाविशे घणभूतस्यनुवादत्व प्रदर्शनची व्याख्याटभिरुच्चरितस्य परमार्थानालोचनाद्भविष्यतीत्यपेक्षणीय । यत्त ज्यो तिष्टोमवदुत्पत्तिस्रावमतस्य समस्त द्रव्य प्रयर्थमावर्ति- ध्यते इति तदयुक्तम् । कुतः। अशेषग्रह शो भवे भवेत्समेन तुल्यत। अपवदात्तदेवे ह न तु सिद्धे कथं च न । आग्नेयचोदनाया ह्यानुमनिको हम संबन्धः सर्व पुरोडाशा।वयघसामान्यप्रयत्तश्च स यावन्नेव निवतेते | तावदस्येव ह्यवदानं । जुहतौ यनेन निष्कृष्य संबन्धः कल्पितः । तस्मिंश्च सिद्धे नानुमानि ओो ऽवकल्पते । तेन यत्समान्यप्रवृत्तमनयत्वं तद् द्यावदानचोदनया सा- तदयमिव प्राकरणिकैर्वे वदनविषयमेवोपसंक्रियते । तच्चैषो ऽथ विज्ञायते ह्यवदानमग्नेयं करोतीत्यतो व यवन्तराणामचोदितत्वान्न मप्रसङ्गः । किं च । न चव य प्रदानेन ह बिगग्नेयमिष्यते । वावदाने गृहीते हि सर्वोग्नेयत्वसंभवः॥ तद्धितेन हि तदयमानमुक्तं न प्रदानम् । वेध ऽपि च तदर्थं भवति प्रदानेन प्रदानार्थद्रव्यसाधनत्वेन वा । तथा हि । व्रीहिभिर्यजेतेति वचनान्न तावद् द्रौ १ यः साक्षात्प्रदीयन्ते ऽथ च प्रदेयप्रकृतित्वदेवमुपदि श्यते । तस्माद्यद्यपि पुरोडाशः समस्तः साक्षान्न प्रद• यते तथा पि वाघंदानप्रकृतित्वादग्नेयो भविष्यति । तेन दावदानेनैव तब हूयमानेन तस्याग्नेग्रश्वं कृतं भ