पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१८ तम्नचार्तिके । तव्यो होमः । । तदर्थत्वाद्देवतार्थत्वाद्यागार्थत्वादपूर्वार्थ. त्वद्द छनस्यष्टाकपालस्य । नैकदेशमान होमेनोत्पत्ति वाक्यार्थ संभावन भवेत् । अथ वा वदानसंस्कारस्य द् व्याथवत् । खलतत्वात्तु कमणः सकलस्याद् द्रव्यस्य गुणभूतत्वात् ॥४६॥ नैदस्ति । पुनःपुनर्हिरवखण्डनं तद्दांश्च होमो ऽथ सितव्य इति । कुतः । खण्डनं गुणभूतत्वादभ्यस्येते च यद्यपि । होमः प्रधानभावात् नाष्टत्ति प्रतिपद्यते ॥ विही विषो बद्यतीत्येतस्थ संस्कारत्वाद्यावत्संस्कार्य धियते तावदाष्टत्तिर्भवत्विति शक्यते वक्तम् । होमस्य फलव वाढौस्त द्रव्यं न चिकौथुते तानि प्रधानभूतानि द्रयाणां कर्मसंयोगे गुणत्वेनाभिसंबध इति च प्रधा- न्यावगमादेकेन दशवदनेन निवृत्तस्य न द्रव्यमस्तीति थुनरावृत्तियु त । तस्मिंश्चनावमाने ऽथ भावबद्य तिरपि तावत्तते कार्यं हि प्रवर्तमानं यं सं स्कारं गृ वाति नोदासनम् । न च द्दवदानव्यतिरिक्तस्य ह विषः-कायम स्तौति न संस्करमपजते । तस्मात्सो ऽपि नावर्तते । यदि हि द्याथ ह्रमो भवेत् ततस्त ह शेन स्वयमावर्तंतावखण्डनं चवत्तयेत् । अत दऍस्य नादृत्तिः। न चैष वाक्यर्थं यज्जुहोति हूयमानस्य हिरवख गडन सुपायो विधीयत इति । न हि जुहोतिशब्देन द्र व्यमुपदीयते । न चैष कर्मणि लकारा यतो ह्रथम