पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००८ तन्त्रघातिके । पूर्वावधारितविधिविषयः पुरुषो विधमनुमानाभिसुख स्समात्रमेवेश्यमानं प्रार्थयते नाधिकम्’ । तुल्य च विषयावबोधने विधार्थवादयोः शक्तिः । यवर्थवादस्य विधिशक्तिर्नास्ति तावन्मात्रं विधायकाद् गृह्यत एव न तु तवता सर्वमेव तद्गतं विवक्ष्यते ऽनपेक्षितार्घात् । ब्रतो निमितार्थे लिङच्चारणं धातुमन्तरेण न संभवतीति यत्र क्व चन धतौ प्रये तब्ये दातुध्यापारार्थंगृहीतो गृह्- तिः प्रयुक्त इति द्रष्टव्यम् । अन्यथा हि यस्मात्परा कल्पे दातुरेवं वृत्तं तस्मादद्यत्वेपि प्रतिग्रहीतृभिरेवं क त्र्तव्यमित्यसंबद्धमेव ववयं स्यात् । तस्माद्दिधुप्रवेशेनैवल्यं प्रवृत्तेन दात ! आश्रित इत्यविरोधः । तदेतच्छुतेर्जाता- धिकारः स्यादित्यत्र प्रपञ्चितम् । ननु च तेनैव गतत्व- दिह नरब्धव्यमेतत् । सत्यं गतप्रायमेतद् भाष्यान्त- रजनितभ्रान्त्यपनयायै तु पुनरारम्भ: । इतरथा हि श- अयमिदं सूत्रहणं पूर्वाधिकरणे ऽपि व्याख्यातुम् । यो नामालम्भनिर्वापवल्लौकिकवेद्योर वैद्यरश्वपूतिग्रहविशेषाद- नेकान्ते सति न नियोगतः कर्माङ्गत्वं गम्यत इति म न्यमानो वदेत् यानं यचोदितमेतत्कर्मभदे सति निर्णयकारणाभावादिति तस्योत्तरम् सा लिङ्ग दविंजे स्यादिति । यदृत्विग्भ्योश्वदानं तत्र स्याहृदि कत्वययित्व लिङ्गविशेषान्निमित्तत्वोपयुक्तस्यापि लिङ एव लिङ्गत्वात् । वैदिको हि लिङ्क संबदो दृष्टो न लौ किकः । अथ वैसदेव चोद्य विना सूत्रेण कृतत्वात् सूत्रह यमप्येककृत्य परिहारो वर्णनीययस्मादचोदितं लौ कि न तत्र निमित्तत्वेन बुद्धिरिति पूर्ववदेव योज्यम् । तवैतद्यदेकमिदं कर्म यथा वैदिकं सत् निमित्तं भम