पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। ९८३ गात्कर्ट विशेषणं पुरुषमुपादत्ते तेन स्ववाक्योपत्त न संयुक्त मन्त्रभिधानं प्रकरणग्राह्यत् न प्रतिपद्यते पुरु घमंयोगे चास्त्येव तत्फलम् । प्राणापानयोरात्मनि धा रणाच्चिरजीवित्वम् । तस्मात्पुरुषमात्रधर्मा एवंजा- तीयका इति । प्रकरणविशेषाद तदृक्तस्य सं स्कारो द्यवत् ॥ २१ ॥ पुषधम इत्येतवद्भीमः । यत्तु पुरुषमावधर्मस्तत- श्चत्कष इयेतदसह्यम् । कुतः । अविरोधात्समावेशे लभ्यमाने प्रमाणयोः । बाधं न युज्यते कर्तुं न च दूरात्फलद्युतिः ॥ पुरुषमचसंयोगे हि बिना कारणणेन प्रकरणं वध्य त । नन्वितरवापि लिङ्गवये बाध्येयाताम् । सत्यं बाध्ये याताम् यद्यपुरूष संघ२ध भ्युपगम्येत । वयं तु प्रक रणगतपुरूषधर्मे बुधगण न किं चिदपि वधिष्यामहे । न हि प्राकरणिके जञ्जघ्थमने स्नातरि च सकलशब्द य योग्यत्वं वा नास्ति । नन्वविशेबुद्धिबलवत्प्रमाणप्रभू त दुबल प्रमाणमूल या विशघबुट्टा न युक्त निवत्त यितु- म् । एषा तावदवश्यमेव निवत्तं नीया न ह्यविदुष ऽस मर्थस्य वा ऽधिकारः सम्भवति । नन्ववें प्रकरणं बिशेषक मयुपगतं भवति । नैतदेवं ग्राहकमेवात्रापि प्रकरण ये नद्दिश्यमानज जयम।नविशेषणत्वं प्रतिपद्यते । न हि। तस्यैष व्यापारो विकल्पते कथंभवस्यत्यभावादन्येनासंब न्धात् । यो ऽपि प्रकरण गृहीतपुरुषमपक्षमणः प्रकरणा