पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । <५९ एकैकस्मिंस्तु शेषत्वं वाक्याप्राप्तं इयोङयोः। एकैकस्य तु लिङ्गन तच्च संप्रति गृह्यते । । एकस्मिन्नेव मार्गे तु यत्संकोचतुष्टयम् । अभाणि भाष्यक्ररेण विवेक्तव्यं तदात्मना । लिङ्गस्य प्रकरणक्रमममाख्याविरोधे निर्वापदिषु लिङ्गन देवस्य वे त्यादिना प्रकरणप्राप्तमन्त्रन्तरबाधः प्रथमस्य का म्यस्यैन्द्राशस्त्र क्रRIत्सामिधेनीकार्यप्राप्तस्य याज्य।नवक्याय मन ए निर्जन बधः समाख्यय। मनोन्नऋचां समरैर्दियेषु. याज्यानुवाक्यात्वेन प्रतीयानां सोमरुदलिङ्गाभिर्या ज्य।नुवाक्या भिर्बाध इत्यदाचरणानि। वक्यप्रकरणयोर्विरोधे पर्वेद्यरमव। स्यां वेदिं करोतीति उदावरणम्। प्रकरणेन हि 'इविरधिवास नोत्तरकजं यद्धनं तस्य ग्रहणं प्रप्नेति श्रमवास्यसम- भिव्याहारेण तु पूर्वेद्युः । न चात्र श्रुतित्वं न दि सप्तमी शेषशेषि संबन्धं वदति, यत्त्वधिक र एवमभिधत्ते तत्तत्कर्भवो ऽनपपन्न मेव तस्मात्पदसन्निधानेनैष संबन्धः स च शीघनरं भवतीर्युक्त- म्। वाक्य क्रमयोर्विरोधे किगुदावरणम् । ज्योतिष्टोमे कस्य नै मित्तिकेषु प्रति यकस्थेषु प्रतीकग्रहणपादमात्रं श्रुत्या वि नियुज्यते तत्र द्वितीयपादात्प्रभृति यथासंख्यक्रमेण नित्या नामेवचं प्रसङ्गस्तद्यथा वृषा पवस्व धारयेति राजन्य।य प्रति पदं कुर्यादित्यत्र प्रवमगयेन्दबे अभि देव इयश्चते इत्येत।वेव द्वितीयद्वतीयपादे प्रश्नतः वयच्च मरुत्वते चमत्सरः विश्व दधान ओजस इति । ननु विभक्तिभेद दत्र लिङ्गविरोधः स्यात्। नैष दोषः । सर्वेष समलिङ्गत्वद्विभक्तिभेदेन चेक वा क्यत्वमेध नोपपद्यते । तद्यावदाकाशपूर्वकमेकवाक्यत्वादि