पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७७ तृतीयाध्यायस्य द्वितीयः पादः । ति । याज्यायोगाद्यागो यागसंबन्धाद्याज्येति । अथैवं परि ह्रियेत विनैव' तावद्यज्यव्यपदेशेन सूक्तवाकमत्रतया त्रु ह्मणे यागे विनियुज्येत ततो यज्यतस्तदभिधेयदेवत।सं- बन्धनभ्ययगत्वप्रधानप्रदं रणसंबन्धाद्यज्यवं लभ्यतइति। त दुच्यत ॥ येनोत्पत्ते न याज्यत्वं विनियोगे च लभ्यत । तस्य पद्य कथं नाम तद्भो ऽध्यवसीयते ॥ यो चि यूपादिशब्दो न च चित्प्रसिद्धिः स एवं प्रसिद्धे लभ ते । अयं पुनर्योज्याशब्द उत्पत्ति वेलायामेव विनियोगवेलायां वथ्र लभमानो नरकानभावमपेक्षते । येपि च याज्याधर्मा स्तेपि प्रथममिहेषु यागेषु तथात्मानो नेदं क्लेशेन लभ्यमानं यज्यात्वं प्रतीक्षन्ते । यदि तु विकृतिर्भवेत्ततः परिधिखलेवा ल्योरिव यूपत्वं कार्येण याज्यत्वमध्यवसीयेत। प्रकतिस्वियं ना- च कार्यपूर्वकं धर्मनिरूपणमनोपि न यज्या धर्माः । तथा च सूक्तवक एव याज्येत्येवकार उपचरं द्योतयत्ययज्यायां हि यज्यप चारे सत्वेवमुपपद्यते न मुख्यएव यज्यत्वे । मख्याय त्वा हुते। नैवकारः प्रयुक्तः तदाहुतिः पारमार्थिकी॥ न च प्रचरणं यागममात्ररूपे ऽवतिष्ठते । चम एव त्वयं स्पष्टः प्रशंपाधिक्यचोदनात् ॥ श्राघरादि यथा द्रव्यक्ष र ग।द्वमत गतम्। तथा प्रक्षेपरूपत्वहरणस्यापि श्रीमता ॥ क्षेमङ्गस्य च याज्यत्वं न कस्य चिदपीष्यते । गिगदत्वाद्विशेषेण सूक्तवाके निषिध्यते । नितरां गद्यमगत्वन्निगदो वेष गद्यते । ।