पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । टतीयाध्यायस्य द्वितीयः पादः । श्रीमचगणपतये नमः ॥ A अथभधानसागन्मन्त्रेषु शषभ • । D वः स्यात्तस्मादुत्पत्तिसवन्ध ऽर्थन नित्यसंयोगात् ॥ १ ॥ इदनों लिङ्ग विनियोगः त्यते। निजं नाम मन्त्राणामर्थ प्रत्यायम मगथ्म । तच्च मख्थे गा च केन चिप्रकारेण वि- द्यते । तत्र विनियोगः किं मुख्यएवार्थे भवत्युत गैौणेयीति संदेड नै गैौ।णो नाम । कश्चिदस्तीति मन्वान१) अच कः एनम् यः को वा गैण इति । तत्सिद्विसूत्रे तु मिड़े गैौणे तन्निमित्तभेदः खर्थापरित्यगत्सि त्वं च व्याख्यातमित्यय- मर्थादिचरः पूर्वं प्रत्येतव्यः। तत्र च ॥ शब्दर्थस्यैव मुख्यत्वं मुखवप्रथमझने । अर्थगम्यस्य गृणत्वं गुणगमनहेतुकम् । शखादिभ्यो य इत्येवमिवार्थे मुख्य इत्ययम्। शब्दः शब्दाभिधेयत्वात्सर्वदैवेव प्रसज्यते ॥ परगुणानां परत्रभावादशक्य गणय आयत इत्येवंशी रौणत्वमित्यतः सर्व एव शव्दउच्चरते ऽभिधीयमानत्वादन (९) मन्यमान इति २ पु९ पाठः ।।