पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ३ ६ तन्त्रवर्तिके । राut१) च यागगुणभूनकर्मेशनिरेकेण फलप्रतिचणयोग्यः पुरुषकरण।ङ्गोक्तत्वtशपातिनामपि याग।ङ्गत्वं वक्ष्यते । स एवात्र न्याय इत्यविरु हुं प्रधानाश्रयणं गुणवम् ॥ एवं स्थि ते तु यद्धेिरसमीमित्युक्तं तदुपादीयमानेष्वपि पश्वा दिष्वविशिष्टम । तत्रापि च द्रव्यदेवतायाशविशिष्टभावना- विधिपरे वाक्ये यदि ति ङ्ग संख्यासंबन्धोपरः क्रियायां द्रव्ये व विधयते ततो वक्यं भिद्यतेति शक्यं वदितम ॥ अथ तु वि शिष्टविधानादवक्यभेदः स संमार्गेष्यप्राप्तत्वादविशिष्टः । त दिहेतवानेव विो घोवशिष्यते यद् ग्रड उद्दिश्यमानः पर शरुपादोयमानःन चैतावता किं चित्सिध्यति । अन्यथा प शग्रह संबन्धमात्रभेदेनषि विवक्षिताविवक्षितत्वसिद्व (२) स्त्र त्। अपि चस्मिन्नेव वाक्ये घडमुद्दिश्य संमानं विधीयम।नेपि दशापवित्रतदेकवीन विवश।भ्रापगम्यते न च वाक्यभे दः, तया ग्रहैकत्वेपि भविष्यति । यस्त पदान्तरोपादानात् विशेषं ब्रूयात् तस्य सर्वत्र यः कश्चिद्विशेषोस्तति न क्व चि द दृष्टन्तेनोपमा तुयन्ययानां विषयाभावात् । किं च ॥ पदान्तरगतो यस्य गुणेभीष्टो विवक्षितः । तस्य तुन्यपदोपात्तः कथं स्यादविवक्षितः । तद् ग चैकत्वमपि विवक्षितम्। अस्ति वृद्दिश्यमान- स्यापि शुदम्य विधिसंस्पर्शः । अन्यया चि विनपि चावेण सं मार्गे कृते तस्कुतः शास्त्रयो भवेत्। अथ प्राप्तत्वाद् यवस्यवि. धनमुच्येत तदयुक्तम् । संमार्गं प्रत्यप्राप्तत्व,दथ ज्योतिष्टोमे (१) संस्कर कगामिति २ पु० पाठः ।। (२) विवक्षितत्वाविवक्षित वदसिद्धरिति ३ शु० पाठः ।।