पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृतीयाध्यायस्य प्रथमः पादः । ३९ कत्वविषयो विशयतइति मन्दफड. पुनः श्रुतिरिति । त चाभिधीयते ॥ एकत्वेनपि संवध्य तयत्येव क्रिया यदि। ततो निष्फगतोथेत भेदस्वस्थे कसंस्कृतेः॥ अयमेवैकत्व संवन्धाद्विशेषः यद कस्मिन्क्रियते । ‘न्यथा f३ ग्र-मात्रसंस्कारः स्यात्। तस्माद् द्रव्यगणयोर्नियमिदं - स्य मणशब्दस्त वै कत्व सं वन्ध स्म पृथकप्रयोजनमिति संस्कार्य त्वोपपत्तिः । गुणत्वप्रतिज्ञानं तु प्रणीताधर्भवद्भयकरे णैव प्रतिपादितम् ॥ मन्दयु तक एवयमभ्युपगमः यङ णमेवश्चि तेन गुणेनोपकर्तव्यमिति । कुतः ॥ साक्षादयोग्य संबन्धः क्रियासं वन्थिन स्थितः। असंववर संब द्वः सrधयति गुणः क्रियम् ॥ अभवद्देष क्रियमाणा गुणः क्रियां न परिछिग्दुरिति क्रि यासंबन्धिनमाश्रयन्ति । न तु तद्गुणप्रधानत्वयोः कश्चिद्वि शे१ इति तयोरूपेक्षा ! यया च क्रियामधनं किंस ख्मेत इविष्यतीत्येवमये क्ष्यते तथैव प्रधानमपि किंसं मुखं यस्य मयोपकर्तव्यमिति । एत।वच्च संबन्ध कारणम् ॥ अपि च ॥ या गुणस्योपकुवणमात्ममात्कुरुते गुणम्। ग्रहीष्यतितरामेषा तं तु संस्कार्यवर्तिनम् ॥ क्रियया ३ि प्रधानस्योपकर्तव्यं गुणेनापि, न च सrधनग तोसै तथागत याति ॥ यया प्रधानगतः को नु खन्नु मम प्रधानस्योपकुर्वन्याः किं चिदनुग़र्च कुर्यादिति । मध्यम नुपले यरप्रधनेयनवधारणं नाम ॥ यजमानसंस्का-