पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१८ वनवfर्तके । वेदं व्याचक्षते तेषामभिप्रायेयमच्यते ॥ शब्द तयतुमरेण वक्यौं गमयन्ति ते। तत्र यः शक्तयुपारूढः स तैव्याख्यातुमिष्यते । यस्त शक्तया परित्यक्तो न व्याचिख्छ।स्यते स तैः। तेन व्याख्यातु मिथ्थं यस्तेषां स विवक्षितः । अनिष्टो यम्वशक्तित्वादविवदित एव सः। अतः पूर्वं समवृत्तव्याचिष्टं विवक्षितम् ॥ तेनेयेत तथा तेषां त्वनिष्टं त्वविवक्षितम् । तस्म। छ। टगतमेव विवक्षितविवक्षितत्वमुपन्यस्य विचा- रकरण। देयविरोधः ! फ्टवेदादिसमूढेषु क्षेत्रज्ञ थे प्रतिष्ठिताः। तेषां वयमभिप्र।यः स्याद्विवशविवक्षयः ॥ म च भlतक देवस्था यथात्मानः सचेतनाः । कं चिदर्थे विवशन्ति न विवशन्ति च।परम ॥ तेषामन्त गंतपीच तद्व|य। “विमरिभिः। ज्ञायते शब्दशक्यंव म्फुरन्तव वहिः स्थिता । । दे इभेदप्रकराश्च कर्मशक्तिवशान्ग। । प्रकृत्यारम्भवे चव्याद दृश्यन्त परमात्मनाम् । पार्थिववयवप्रयाः शेषतोयद्यमग्रात् । जरायुजादयो देवा इष्ट भुवि चतुर्विधाः॥ भूतान्तरानवद्देन तोयेनैव विनिर्मिताः । भूयन्ते वरुण लोके देवाः ख छ।ङ्गलक्षणः । अन्तरिक्षे च बश्वः प्राणिनो वातनिर्मितैः।