पृष्ठम्:तन्त्रवार्तिकम्.djvu/७७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यापरय प्रथमः पादः । ७ ७ ७ • रिक्तेथे विधिव्यापारो नास्तीत्युत्तराधिकरणे वध्यमः ॥ ढती- यनिर्देशाच्च द्वयोरप्यस् गौंक इयन्याः परस्परमनपेक्ष्य स्वम थक्रियामत्रयैक्षिणकथेन तदिशं प्रक्रयसंबन्ध विज्ञायते ॥ कुतः । कार की स्थत कुवन क्रिय लकश् च । तत्र न द्रव्यसबन्धः कारक न । कन्य चत | गिप्पन्नावशेषाच्च न हो पां परस्परम् । म।न च ५ ॥थवादसंवन्धःसवत ॥ न चयन्योन्यसंवन्धे विधिरत्र प्रतीत । तदधुना वयं चेति लियस् संबन्धक यन । $ियपि न धिना कैथमश्चते कारकैः क चित् । भभयथावन क्रिय कर क नगतिः ॥ यथा च द्वयम “|न्त सधक वन कमम तथा गणपथेवं नरूपयन्न्यस न्यस्तः ॥ थथव द्रव्येण विन । क्रियन ५५ः एक च।यगों कय - लति ॥ तथा गणविशेषेण द्रव्यं यावदलक्षितम्। ता।य तेन क्रि यामीत्यतोभं च्यते गगः । तमात्सोपि तियह मिति । तथा च द्रव्यगुणसंस्करे ध्विति गुणग्र दणं कृतम् । गनु नान्तरीयकत्वद् द्व्यग्रहणे गुणनुष्टा नात् पृथकप्रयत्नाभवा न द्रयवद् ण पेशा युक्तं । तथा हि । न ह्यमनg|द।य प्रवृत्तिः कर्मण)व्यते। पूर्वं द्रव्ये ४चेते तु तद्गुणानुवर्तते । द