पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यgयस्य द्वितीः पादः । ५२९ एवं च सत्ययशब्दः पूर्वप्रकृतापेिक्षणानन्तर्याद्यसंभवात्क र्मान्तराधिकारर्थ एव।वगम्यते । एषशब्दोपि संनिचितप्रत्यक्ष वचनः सन्ययैव च पूर्वप्रकृते तद्रुपत्वाद्वर्तते तथोत्तरे प्रस्तूय- मनेपत्यविशेषः । प्रकृतविरोदप्रकृतप्रक्रिये च संज्ञा।श्रुतिव शदाश्रीयमाणे निर्देषे। नासामिमाः पुनः श्रुतय इति प्रथमो- चरितत्वान्नैव पुनः श्रुतित्वाशङ्कास्तीत्येवं वर्धते । नोत्पन्ने क र्मणि पुनः श्रयन्तइत्यभिप्रायः । समस्तमेव च वाक्यमनर्थकं भवेत् । अथैष ज्योतिरिति ह्यनुक्वापि शक्यन्त सहस्रदक्षि णादयो गुण विधातुम्। कमैकवपक्षे च द्वादशशतप्रभृतीनां सदस्रदक्षिणदीनां च तुल्यर्थत्वद्विकल्पः स्यात्, स चान्य य्यः । कर्मान्तरत्वे न नैष दोषः । न च गणफलमवसीयते सं ज्ञाविच्छिन्न श्रयभानासंभवात्(?) । प्रस्तुयमानकर्मसंबन्धश्च सं ज्ञागुणफनादोनां वाक्येन, पूर्वकर्मसंबन्धः प्रकरणेन। तस्मादपि कर्मान्तरम्। न च ज्योतिरादीन¢ ज्योतिष्टोमावयवत्वम्। न हि कण्वरथन्तरावयवो रथन्तरमिति निश्चीयते । यत्तु वसन्ते ज्योतिषा यजेतेति प्रयोगो दृष्ट इति स प्रमाणान्तरवगमव शर्मेण इति द्रष्टव्यम् । न चेइ तद्बप्रमाणान्तरमस्ति येन तद्विषयत्वमवगम्येत । योषि त्रिवृदादिषु ज्योतिःशब्दप्रयो गः सोपि तत्रैव वाक्ये समानाधिकरण्यदे।पचारिक इति न सर्वत्र लभ्यते । तथा दि ॥ सिंशब्दः क्क चिद्रेण माणवादे निरूपितः । नालम्भे श्रयमाणोपि तदर्थः परिगृह्यते ॥ मकान्मुख्यार्थपरिष शतैदिक संति सिद्धम् । (१) छभासंभवदिति ३ पु पाठः।।