पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेif + तिरपे खति सायं प्रातर्वंशिनीयं सेती अथवनि पॅनोति। नैतदस्ति । यावज्जीवचोदनया तवज्जीवप्त सथं हुने पुनर्जावत एव प्राप्तःकले सप्ति समस्तनिमित्तोपजननेमिः तिक होमकरणं भविष्यति। सत्यमेघमपि सिध्यति। अयं त वि शयं यदा सायं प्रातरभ्यस्तो ऽयमेक एव प्रयोगो भवति । सदा सयं यमे कृते यद् नाम यजमानस्य कदा चिदाप इवति तद। यथा कथं चिरप्रातर्जुमः कर्तव्यः प्रक्रान्तसमा प्तिनिमित्तदोषपरिहारार्थम्। अथ तु वसन्ते ज्योतिष्टोमबत्स यंकाले समाप्तं कर्म ततो न।वश्यं प्रतीच्छेमः कर्तव्यः। किं च । म्यः सर्वाङ्गसंयुक्तः प्रयोगश्च फलार्थिन। सायंप्रातर्विकल्पेन प्रयोक्तव्यस्तदा भवेत् ॥ प्रयतैककर्मपक्षे तु काल इयेपि प्रयत्नेनवैगुण्यं संपाद- भयम्। कथं पुनर्न विकल्प इति । वचन कृप्तसमुचयादिति भूमः । प्रवग्र्यं । वा एष इति हि प्रकृत्य अवनि स वै सर्वं च 9तश्च जुच्चतेति । भेदपने ऽपि चशब्दात्समुच्चयः। न च - मुच्चये सति सहित्यपत्तिर्भवति अनुपादेयत्वकप- विरोधः । प्रप्तयोश्च वचनान्तरेण काखयोः समुच्चयार्थमेवेदं शक्यमिति न वक्यभेददोषः । तस्मादभ्यतमेकशर्म । यस्व न भेदेन प्रयोगो न प्राप्नोतीति। नैष दोषः। कात्रं प्रति दि कर्मपादीयमानं विवछिनङ्गसंयोगं भवति तेन वयंसनस्तं - श्रमस्य सकाङ्गाम्येवोपकुर्वन्ति, नान्यकाद्यानि वैमुण्यात्। श्यं प्राप्तस्तनश्चापीत्या वर्तते । यत्तु प्रयोजनं मादीनि । `यते । कुडपायिनामयने असमनिमजं जुनाई विधानादेकेतिकर्तव्यतीपेक्षये पनि सयंशेमस्त प्रमाणैर्गस्य