पृष्ठम्:तन्त्रवार्तिकम्.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हैतीयाष्य यय थिः पादः । ४९५ विधा, भष्ठतु धामर्थेनाग्न्ययोः संबन्ध', सप्तमः पुनर्दाघर्थ- विशिष्टेन प्रत्ययेनान्ययोः संबन्धःअष्टमस्त् मुकाधात्वर्थमन्थ योरेव संबन्ध, इति । तत्र तावद्यदुच्यते अग्निहोत्रं जुहोते त्येतदावर्थविधानमिति तदयुक्तम् । न च विधिर्भावनमुत्सृज्य धात्वर्थे निपतति, न च भावन मुत्का ऽन्यत्र पुरुषः प्रवर्तते । स च पुरुषस्य स्वव्यापारो धात्वर्थस्तु कदाचित्कर्माश्रितपि भवति । यथायमेव प्रक्षेपो व्यनदानाश्रित, न चान्यदीयं व्यापारमन्यः शकोति कर्तमित्यवश्यं भावनाविशेषणश्वदेव दध्यादिबहावर्था विधातव्यः। इदं च भावार्थाधिकरणे ऽभिञ्चितं यया न धावर्थः सध्यत्वेन विधीयतइति । न ह्याकरणभूतसै । सपेशवदयन्तरेणापि फले विधातुं शक्येत । सोमेन य जेतइत्यत्रापि तद्वताधिकरणेक्तेन मार्गेण धात्वर्थकरका- पामरु क ब ।यन्यादिवत्परस्परेणसंवध्य भवनसंबई मम तरकजं परस्म्ररोपकारित्वम् । तथा च सप्तमनवमद्ययोर्घ घ्यतीति नविशिष्टधात्वर्थविधनम्। भावनां च प्रति यशस्य क रणत्वद द्रव्यं प्रति कर्मत्वे सत्यैकशब्द्ये परार्थवदित्ये तदापद्यत इत्ययुक्तमेतत् । तथा श्री-प्रोशतीत्यत्र न प्रोक्षणेन नीडनिति अस्थिसंबन्धस्तेनोभयोः करोत्यर्थसंबन्धन धावर्थं बोद्दिष विधीयते । यदि तु भावनाभिप्रायेणान्यत्र विधानमुच्यते न सर्वत्र विशिष्टम् । न चास्य विशिष्ट विधान। दुर्बछवः स्तीति । ठनीयस्यननवे शो ऽप्ययुक्तः । पक्षस योक्तमपि निंरकरणं द पषित्रेण यचं संमीत्यत्राप्यापद्यते इत्ययुक्तमन्यत्र च शिष्टषषधनिधानम्। दर्भा जुशेतीत्यत्रापि न कदा चिदधिः कोमे करोतीत्रयमर्थः आम्देनयने। न किमधिकपर्व