पृष्ठम्:तन्त्रवार्तिकम्.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ रगती व्यवयान्ननुषज्यते ॥ ४९ ॥ । • • प्रदधरणत्वेन सन्निधेरेवम्यते ।। असंबन्धतिरोधाने वैषम्यन्नननुषज्यते ॥ सं ते व।यद्वर्तन गर्छतामित्यस्य सकाङ्क्षस्यनन्तरत्वाद वधरितः शेषो बह्वचनन्तनायोग्येनसंबद्स्ययोगित्वभ- आद्योग्येनापि यज्ञपतिना नानुषज्यते, अतश्च वैदिकशेषासंभ वादस्ति लैकिकस्यावकाशः इत्युभयत्राध्यचरः कर्तव्यः । तत्र त यद्यपिनोच्चार्यते गच्छतमिति तथाप्यवश्यमन8धातव्य, अ न्ययार्थापरिसमाप्तः तस्माननुषङ्गइति । प्रयोजनं तु अनुषी मन्त्रत्वात् प्रायश्चित्तम्। कैं।किकत्वे च मन्त्रत्वइति। अथ च । अनयमनं ह्यन्यज्यमानमन्तर्गतं मन्त्रनिरूपण।यम् ॥ जबदिसभ्ये ननु लैकिकानाममन्त्ररूपप्रतिपत्तिसिद्धिः ॥ इति श्रीभदृक्षुरिव विरचिते मेमांस्तस्रवर्तिके द्विती यस्याध्ययस्त्र प्रथमः पादः ॥


७८

Ravindranathamenon (सम्भाषणम्) शब्दान्तरे कर्मभेदः कृतनुवन्धि- वत् ॥ १॥ उपेडुप्तप्रसक्तानुप्रसक्तादगते ऽधुना। शब्द।न्तरादिभिभेदकशणर्थे ऽभिधीयते ॥ तत्र शब्दान्तरं तावत् स्पृष्टत्वाप्रथममुदाझियते । एकानेक स्थानप्रत्ययसंवद्वाः सर्वे धातवो यजति ददाति जुरोति निर्ध . पतिं एवानि तृणानि शशंसति तैति इत्येवमादय उदाहरणम्