पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्याग्रस्य प्रथमः पादः । ३ ६ ७ केवलकरणत्कश्चिद्विशेष इति सञ्चित मध्यत्वेन श्रुतं फलं स चि त्यासंप्रपया नोपपद्यत। न हि केवलो दर्शस्तसाधनत्वेन श्र यते तदयं वा कर्म। नियोगतश्च कर्मानन्तरफलोत्पत्तिवादि नापि सर्वकर्मान्ते सा ऽथुपगन्तव्या । ततश्च यस्यैवानन्तर्ये तदेवैकं साधनं प्राप्नोति नेतराणि चिरविनष्टत्वात् । अथ तु स वषामपूवख्याः शक्तयस्तिष्ठन्ति सतः खरूपणमतन्तवत्तषु असत्स्वपि शक्तिगतमेव ये।गपद्य व्यवहाराङ्गत्वात् व्यापरिष्यते तथा च६ ।। शक्तिभिः सर्वभावान व्यवहरानपातिता। तेनान्यदेशकलेपि पै ताभिः स सिध्यति ॥ लैकिकं चापि यत्कर्म फले कालान्तरङ्गत। तत्रापि शक्तिरेव।स्ते न त्वपूर्वमिचेष्यते (९॥ यान्यपि च लैकिकानि कृषिघृतपानाद्ययनप्रभृतीनि कम् fण कालान्तरफलत्वेनेष्यन्ते तेषामपि स्वरूपावस्थनासम्भवा संस्कारैरेव तिष्ठङ्घिचरसिद्धिः । ते त्वबैदिकवत्संस्कारा नापूर्वशब्दाभिधेयत्वेन प्रसिद्धः। तन प्रागेवनष्ठानाच्छस्त्रश्रव- णवे लायामेव शणिकनेकाङ्गप्रधानप्रयोगसध्यं फलं विदित्वा शाखप्रत्ययादेषा बुद्धिर्भवति नूनं केनाप्यात्मना समस्तान्यङ्ग प्रधानानि फलकालं यावत्तिष्ठन्तेति । प्रत्यशेषं च स्वरूपभङ्गद शैन।न्न शक्तिव्यतिरिक्तात्मावस्था नोपपत्तिः। यत्तु श्रुतक्षय झुप्तकल्पनाप्रसङ्ग इति । सन १ यागादेव फलं तद्वि शक्तिद्वारेण सिध्यति । वमशतयात्मकं वा तत्फलमेवोपजायते ॥ (१) न वपूर्व गिरेःयत इति २ पु? पाठः ।।