पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३४९ A अस्त्यादवपि को भाव्ये ऽस्येव हि भावना। अन्यत्राश प्रभावात्त न तथा न प्रकाशते । यद्यपि कर्तुरनिष्यनवद्व्यतिरिक्तभावयितव्यभावात् अ स्यदिप प्रयोजकव्यापारो नातीव लक्ष्यते तथापि प्रत्ययसम थ्र्याहूचयतीत्यवगम्यते । किमित्यपेक्षितं चनिष्पन्ने कीर्थन्य त्किं चिदित्यकपनदत्मानमित्येव सम्बध्यते केन भावनेन कथमवयवचननदिप्रकरेणेति । त्रयोपि तत्र भावनांशा भव नेनैव पर्यन्तं व्यापारान्तरसम्व।तत्र के चिदवयवा भावनव्या पृतः प्रयुज्यन्त को चित्सिद्भवनाः प्रयोजकः। मिट्टभवनसिद् भवनवत्तं च सामान्यमुभयसंपद्वनेत्युच्यते । एतेन जायते निष्पद्यते सिध्यतीत्यादीनि व्यख्यातानि। अस्ति पुग ज़ेनिस् मानर्थाद्भवतेरुपरितनीमवस्थामभिन्नqन्स् त्तयात्मभवनं भवद्भ- वयतीित्येवमाख्यातप्रत्ययं लभते । तत्रापि त कानकभेदपर्व तरसामान्यस्त्तरूपेण पूर्ववदेव प्रयोज्यप्रयोजकव्यापारकस्प नानमत्रैव्या । सत्यमपि वेवमादिष भावनाय निष्पन्नचेतन कर्तृविषयत्वद्विधिप्रतिषेधयोरसम्भवः । स्यादेतत् । दृष्टो वि- धिरपि तस्मात्प्रायणीयस्य ।ह टत्विजा भवितव्यम् । रथन्तरं भवति। अत्र अध्वर्युः स्यत्। इ इक्थ्यानि स्युरिति। सत्यं दृश्यते न त्विह पूर्वे तुल्य भवत्यर्थःसिद्ध चि पुरुषः कर्ममबन्ध- निमित्तमुचित्वं भवदन्यैरेव वा।यमनव्यापारैर्भावयेदियु च्यते । तथा रथन्तरादिषु सत्यपि श्रुत्या भवनविधिसम्बन्धे त न सम्भवादनमी यमाना भावनैव विधीयते । यत्र त्विदमुको भवेदिति प्रयोगस्तत्र भवतेस्तिष्ठत्यर्थवाचित्वात्सम्भवत्येव व्यति रिक्तं भावयितव्यम् इत्येवं विज्ञायते । स्थानेनान्यत्किं चिह्नाव