पृष्ठम्:तन्त्रवार्तिकम्.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ तन्त्रवार्तिके । • निष्कृटे तेनैव भावनायुपात्तेति भावयेदिति पुनः प्रयोगो न प्राप्नोति। नैष दोषःतथा द्वि व्यर्थस्य धातोभेदेनार्थे कथ्यम न यागेनेति विशषपं करणत्मना निश्कृष्टम्। इतरत्तु भाव नात्मकं समान्यरूपः शब्दन्तरेण भावयेदित्यनेन कथ्यते। अ थ वा के चित्करणांशकर्तृसंख्यादयः प्रकृतिप्रत्यययभेदेन वा यः भावना तु समदयाव्यभिचरात्समदितयोरेवर्थ इत्यपि शक्यं वक्तम् । तथा च सूत्रकारभाष्यकाराभ्यां भावर्याः कर्मश ब्द इति सामानाधिकरण्यमेवाश्रितं(९) न भावार्थत्वेन प्रत्य याः कथिताः । शस्त्रे तु सर्वत्र प्रत्ययार्थी भावनेति व्यवहरः।। तनयमभिप्रायः । प्रत्ययार्थे मह ब्रतः प्रकृतिप्रत्यक्षे सदा । प्रधान्यद्।वना तेन प्रत्ययथा ऽवधाय्यत ।। यद्ययन्यद्विवेककारणं नास्ति तथापि प्राधान्यं प्रत्ययार्थधम् दृष्ट्वा नूनमियं प्रत्ययर्थ इत्यवगम्यते ॥ तथा क्रमवर्नित्यं प्रकृतिप्रत्ययांशयोः। प्रत्ययश्रुतिवेलायां भावनात्मऽ वगम्यते । न क वन्नमताववान्वयव्यतरक या परस्परपरित्यागन स्न. । येते तस्मिन्नेव हि पदे तदगमे हि तद् दृश्यतइत्यनेन न्यायेन विवेको Sवधाय्येते । यवस्यदिपरः प्रत्ययोपि भावना जह तति तयं धातुसमुदायपद्ययोरप्येत,त्सर्वथा यत्र प्रतीयते तत्र तावत्प्रत्ययार्थत्वं निश्चीयते। अन्यत्र त्वयं विचर एव नास्ति । व चिद्यभिचरस्य च।त्तरमुक्तं तद्दत धिकरणे । अथ वा। नैवा त्रापि व्यभिचरः । कुतः ॥ (९अभिहितधाित पु° ५ठः । ) २ “ \,