पृष्ठम्:तन्त्रवार्तिकम्.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३४ १ न्तएवेति न पृष्टाःतत्र द्रव्यादिशब्दानां नियनर्थाभिधायिनी करणर्थत्वयोग्यत्वात्प्राप्नोति फन्न संगतिः। स्व त्रदि फनं साध्य त्वात्सि इरूपं सधनमपेक्षते न साध्यान्तरंनामार्थ विद्वत्त दषश्चापूरणस्मथः न।ख्यात त्रैः स्खयमव तावत्साध्यत्व, व्यादिभ्यः फनमिति प्राप्ते ह्त्रेणोत्तरं दीयते ॥ भावाथाः कणब्द ये तेभ्यो ऽपूर्वक्रियगतिः । तैः कुर्याद्यजिना खर्गमेष ह्यर्थे विधीयते । फल संबन्धो हेतु र पूर्वप्रतिपत्तेः१)। संबन्धश्चाकद्धपूर्वकः स च भावशब्देभ्यः प्र सप्र्पत दृश्यत न द्व्यणशब्दभ्यः । त खा।दख्यातय ऽपुत्रभावना गम्यत तत्र च धात्वर्थस्य करण त्वप्रतिपत्तिः प्रत्यासत्तेः। अतस्तेनैव फनकर करणभतेनान्यथानुपप त्या पूर्वं भाव्यते २) इत्यवधार्यते । कथं पुनयेज्यदीन्पृथवृत्य केवलप्रत्ययवाच्य एव भावनार्थं नश्यते भावयेदिति। कुतः ॥ अभिदध्यः स्वशक्त्या हि विधिमात्रं लिङ।दयः । ण्यन्तस्य भवतेरर्थः केनोनभिधीयते ॥ न च धात्वन्तरार्थं यज्यादयः प्रतिपादयन्ति स्वार्थमात्रव्यापृ- तत्वात् । अतः शब्दचितमेवेदयते भावयेदिति। किं च ॥ शव्दन्तरस्य यो ऽप्यर्थः पर्यायैरभिधीयते । न स तेनैव सहितस्तस्मिन्नर्थे प्रयुज्यते । तद्यथा षिकमानयेत्यक्ते यो नाम।थं न प्रतिपद्यते तस्मै को क्रिन शब्दमेव केवलं प्रयुञ्जते न कोकि नः पिक इति, तथात्र यद्य।ख्यातस्य करोतिएर्यन्तो वा भवतिः पर्यायः तप्तस्तदर्थ () प्रतीतेरिति १ पु९ पाठः। (२) - पूर्वभवमऽयगम्यत तति पु पाठः ।