पृष्ठम्:तन्त्रवार्तिकम्.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ३८ तनवर्तके । स्यान्न ततः किं प्रतिपदं धर्म इत्यादिरसंबइ एव विचारः स्यात आव । वाक्ये च पदनामथो इति । अत्रापि चोद्यते ॥ चोदनलक्षणत्वेन वाक्यार्थे ऽवस्थितो यदा। धर्मः प्रतिपदं वच्यः कथम।श यते तदा ॥ यदि हि धर्मस्वरूपमभिधीयेत ततः किं पदेन पदेनच्यत इति विचारो युज्यते लाक्षणिके त्वयुक्तः । तदुच्यते । धमव फलसंबन्धात्पदथस्यैव यज्यतं । तत्किमेकस्य सर्वेषामिति युक्त विचारणा ॥ न चात्र यो धर्मः स किं पदेन पदेनोच्यत इत्येवं विचर्यते किं तर्हि यः पदेन पदेनच्यते स किं फल सम्बन्धोत्तरक। लं वाक्यार्थात्मन। गम्यमानो धर्म भवति अथेतरपदार्थानुपृचेत एकः पदर्थ इति। तथा च सर्वेरेकस्य धर्मत्वं प्रतिपादितं भवति । ( २ N ९ स शत्फलं धनमात्रस्य धर्मत्वभ्यपगमात् । न त सव पा।मकः कश्चिदस्ति यः सवरक इत्येवमाश्रीयेत । यच्च फलपदेन सच संबध्यते तस्यायं धर्ममपूवमधन च मन्यन्त । तेन किं सर्वा- णि पदानि फलेन संबध्यन्ते कि वा एकमिति विचारःकिं प्राप्तं प्रतिपदमिति । कुतः ऐकरूप्येण सम्बन्धः प्रधानं न च सिध्यति । X तस्मात्फलपदनव सव सबध्यत पदम् ॥ यदि हि विशषो गयेनेदं फन स बन्धयोग्यमिदं नेति ततः किं चिदेव संबध्येत, अनवगम्यमाने तु सर्वाणि पदानि फलेनै व संबध्यन्ते । यदि चैकं फल संबन्धीतराणि च तत्संबन्धानति कक्ष्यते ततो वाजपेयाधिकरणन्ययेन एकस्य फलं प्रत्यपादान विधानगुणभावादितरतु प्रत्युद्देशानुवादप्राधान्याहैरूप्यनिमि