पृष्ठम्:तन्त्रवार्तिकम्.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ सम्त्रवार्तिके । माकृतिरेवेत्यभिप्रेक्ष्य मात्रशब्दः प्रयुक्तः । असाधारणवशषा व्यक्तिरिति । के चिदाहुः। असाधारण विशेषा एव व्यक्तिः । विशेषव्यतिरिक्तव्यतयभावदिति ॥ ततु नैवं विशेषेभ्यो व्यक्तिरन्यैव चोच्यते। खण्डमुण्डादयः सर्वे विशेषत्वेन संमताः ॥ ते चान्यत्रापि दृश्यन्ते तथा जात्यन्तरेष्वपि। शावनेयादिभेदोस्ति तदपयान्तरेष्वपि ॥ खण्डमण्डादयस्तावदन्या अपि व्यक्तयो भवन्त्येव गवयम- विषादिव्यक्तयश्च। शवलेयोपि यथैकस्तथान्योपि यः शवलाप- यवन गम्यते स सर्वः शवनेयः । एतच्चोभयवर्णनिमित्तं वा यादृच्छिकं वा नामान्यत्रपि विनयोगवशद्दत्ततएव । तदपत्ये च शवनेय इत्यसधारणव्यपदेशान्पपत्तिः । विशोषयक्तिशः ब्दयोः बहवचनैकवचनान्तयोः समानाधिकरण्यप्रयोगवचन- भेददोषः । तस्मादधारण। विशषा यस्यां सा व्यक्तिरित्येवं व्याख्ययम्। ननु पूवक्तेन न्यायेन खण्डादीनमपि बहुव्यक्त सधारण्ययक्तिव्यतिरिक्तानां चान्येषां केवलैकैकव्यक्तिगत न विशेषाणमसंभवाद्वहत्रोद्भिरप्यनपपन्नः। उच्यते । नैव वि शेषाणां प्रत्यकमसधारणत्वमाश्रित्य व्यक्तिविशेषणत्वेनोपादा- नं कथं तर्हि साधारणरूपाणामप्येकदित्रादिभेदेन क्क चिदुपच व्धानां यदेकत्र पिण्डकृतान ग६णं तदपेशमसाधारणविशेष त्वभिधानम् ॥ प्रविभक्त कि ये दृष्ट दृश्यन्ते सं वताः पुनः । पिण्डसाधारणत्वेन तैर्युक्तिरुपल च्यते ॥ ९ AS A न चैकस्य व्यततं यं समुदिता वयातएव व्यत्यन्तरप्यन्यून