पृष्ठम्:तन्त्रवार्तिकम्.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ तभ्रवर्तके । एते पक्षाः पुनर्योज्या व्यतिकीर्णाः परस्परम । निङ्गकारकसंख्याभिः सं इतसंहतात्मभिः । पनर्जात्यादिपश्चाणां तादृश्येवत्र योजन। प्रथमं त।वदष्टपच्येवं दशयितव्या । गोशब्दस्यार्थः किमा कृतिरेव १२, व्यक्तिरेव २, उतकृतिध व्यक्तिर्वा २, ऽथाकृतिश्च व्यक्तिश्च ४, किमुभयोः संवन्ध ५, उन्न समुदायः , किमा कृतिविशिष्ट व्यक्तिः ७, उत व्यक्तिविशिष्ट प्रकृतिeरिति। तथा किमकुत्यैव विशिष्टः संबन्धः किं व्यक्तयैवाव्याकृत्या वा व्यक्तया समृदयेनायाकृतिविशिष्टया व्यक्तया। वा ऽथ ऽथ व्य क्तिविशिष्टया इक या ऽथ परस्परविशिष्टभ्यां द्वाभ्यामिति। तथा किमाकृत्यैव विशिष्टः ममद।य इत्यपि पूर्ववदेव संब न्धविशिष्टममद्यपक्षमात्रातिरिक्तं योजनीयम् । एवं किमा कुचैव विशिष्टः संवन्ध एव उत व्यक्तयैवाथवाकृत्या वा व्यक्तया वा ऽथ समुदायेन किमन्यतरविशिष्टयान्यतरया ऽथोभाभ्या मित्येवं समदयjवशषणवपदाः पर्ववदेव योज्याः ॥ • • एवं किं संवन्धनव विशिष्ट प्रकतिरथ ममदयनवथ वि- कम्पमानभ्यमत समच्चितभ्याम। तथैतद्विशिष्ट किमाकत रेवाथ व्यक्तिरेव, अथ विकल्पिते किं समच्चिते किमिति। तथा किमाकृतिविशिष्टस् बन्धविशिष्टा व्यक्तिरेवाथ व्यक्तिविशिष्टसं बन्धविशिष्टरुतिरेवथा विकल्प उत समुच्चयः । रघं समुदये- नापि योज्यम् । तथा संबन्धविशिष्टव्यक्तिविशिष्टकतिरेवाथ संबन्धविशिष्ट कृतिविशिष्टा व्यक्तिरेवाथ विकस्यो ऽथ समुच्च यः । एवं समदयविशिष्टपक्षः कल्पयितव्याः । तथा किं जात्यैव विशिष्टेन संबन्धेन विशिष्ट व्यक्तिः, अथ व्यक्तयैव विशिष्टेन संसं-