सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २९९ •x**

    • ~**~*~*~*
  • ~*~*~*~*~
  • ~*~*~*~*~*~*~*~*~*~**~*~*~*~*~*~*~

•r«w****************************

ते केवलं संददृशुः शिताग्रान्बाणात्रणे वानरवाहिनीषु ॥ मायानिगूढं तु सुरेन्द्रशत्रु न चावृतं राक्षसमभ्यपश्यन् ॥ ५५ ॥ ततः स रक्षोधिपतिर्महात्मा सर्वा दिशो बाणगणैः शितागैः॥ प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ॥ ५६ ॥ स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसन्निभानि । सविस्फुलिङ्गोज्वलपावकानि ववर्ष तीव्र प्लवगेन्द्रसैन्ये ॥ [गैदाश्च शक्तीः परिघं शतम्नीचंचवें तीव्र प्लवगेन्द्रसैन्ये ]॥ ५७ ॥ ततो ज्वलनसंकाशैः शूरैर्वानरयूथपाः । ताडिताः शक्रजिद्धारैः प्रफुल्ला इव किंशुकाः ॥ ५८ ॥ तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्खरम् । राक्षसेन्द्रास्त्रनिर्भिन्न निपेतुर्वानरर्षभाः ॥ ५९ ॥ उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः ॥ श्रैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥ ६० ॥ हनुमन्तं च सुग्रीवमङ्गदं गन्धमादनम् । जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ ६१ ॥ मैन्दं च द्विविदं नीलं गैचाहू गजगोमुखौ । केसरिं हरिलोमानं विद्युद्दीष्टं च वानरम् ॥ ६२ ॥ वयाननं ज्योतिमुखं तथा दधिमुखं हरिम् । पावकाशं नलं चैव कुमुदं चैव वानरम् ॥ ६३ ॥ प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मत्रसंहितैः॥ विव्याध हरिशार्दूलान्सर्वास्ताम्राक्षसोत्तमः ॥ ६४ ॥ स वै गदाभिर्हरियूथमुख्यानिर्भिद्य बाणैस्तपनीयपुङ्खैः । ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ॥ ६५ ॥ स बाणवर्षीरभिवथैमणो धारानिपातानिव तानचिन्त्य समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ।। ६६॥ असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः ॥ निपातयित्वा हॅरिसैन्यमुग्रमसाञ्शरैरर्दयति प्रसक्तः ॥ ६७ ॥ खयम्भुवा दत्तंवरो महात्मा खमास्थितोन्तर्हितभीमकायः । कथं नु शक्यो युधि नष्टदेहो निहन्तुमचेन्द्रजिदुद्यतास्त्रः ॥ ६८ ॥ स्वसैन्योपरिभागं ॥ ५३-५४ ॥ मायानिगूढं अत- | अभितः पात्यमानः स रामः । तान् बाणवषन् । एव आवृतं अप्रकाशं ॥ ५५-५७ ॥ ततो ज्वल- | धारानिपातानिव लघूनचिन्त्य । बाणवर्ष तृणीकृत्येत्य- नेत्यादिश्लोकद्वयमेकान्वयं ॥ शरैः तीक्ष्णैरित्यर्थः । थेः। अत्र हेतुमाह--परमेति । अत्यन्ताश्चर्यकरधैर्यं ॥ ५८-५९ ॥ विविशुरन्योन्यं अन्योन्योपर्यालम्ब | समृद्धिः सन् लक्ष्मणं समीक्षमाणः स्वस्वभावावलम्ब- नाथु पेतुरित्यर्थः । ६० ॥ हनुमन्तमित्यादिचतुः- | नेन ब्रह्मास्त्रप्रतिक्रियां कर्तुमुद्युक्तमिङ्गितैरभिवीक्षमाणः श्लोक्येकान्वया ॥ ६१ ॥ केसरिमित्यार्ष ॥ ६२– सन्नियुवाच ॥ ६६ ॥ असौ ब्रह्मास्त्रं ब्रह्मास्त्रमन्त्रं । ६४ ॥ गदाभिरित्येतत् पूर्वोक्तप्रासादीनामुपलक्षणं | आश्रित्य । प्रहरन्निति शेषः ॥ ६७ ॥ नष्टदेहः अदृष्ट ॥६५॥। बाणवर्षेः बाणनिरन्तरपातैः। अभिवर्यमाणः देहः। तत्र हेतुः-अन्तर्हितभीमकाय इति ॥ ६८ ॥ [ पा०] १ ख. घ.-छ. नचात्रतंराक्षस. क. ग. नराक्षसेन्द्रात्मजमभ्यपश्यन्. २ ख. घ. ड. छ. --ट. र्विदारयामासच. ३ इदमर्घ क. पाठअधिकंडश्यते. ४ कः ख. ग. च. ज. शितैर्वानर. ५ ग-छ. झ• स. ट शनैर्विविशुः. ६ ङ. छ। झ. ट. गवाक्षुगवयंतथा. ७ ड. झ. ट. हरिसैन्यमस्माञ्शितैःशरैरर्दयतिप्रसक्तं