पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४६
श्रीवेङ्कटाचलमाहात्म्यम्


तद्दिने वेटेशस्य प्रसक्तमभिषेचनम् ।
तद्दर्शनार्थं मे न्याः सर्व जग्मुर्महीसुर ! ॥ ११९

ताभिः समेत ते भर्था पुत्नीपुत्रसमन्विता ।
जगाम वेटे शैले देवद्र्धनकारणात् ॥ १२०

अद्य श्वो वा पथो वा
सऽऽगमिष्यतितेऽन्तिकम् ।
इति ते सान्वयि।
गूढ पुत्रमभाषत ॥ १२१

‘गच्छ|ञ्च पुत्र भवनं विधपन्यास्तु शोभनम् ।
अव्यग्रः शूद्रों छिन्धि प्रविश्यान्तगृहे पुनः ॥ १२२

तां दृष्ट पुत्रमहितां शीघ्रमानय भूसुरीम् ’ ।
स च गवऽतिवेगेन कृतवान् जनकेरितम् ॥ १२३

ददर्श तत्रास्थिमत्र रुदन् गद्दकश्रुवन् ।
‘ध्रुवं ने वंशनालन्तु च्छिन्नमूलं भविष्यति ॥ १२१

इति सञ्चितयझनेय पितरं वाक्यमब्रवीत् ।
'भोस्तान ! राजवंशस्य नशक (ल: समागतः ॥ १२५

यतः सा ब्राह्मणी पूर्णगर्भा सहयुता मृता।।
अस्थिभूता निजे गेहे तदन्नाद्यविचारणात् ’ ॥ १२६

इयुको विप्रधर्याय पाकार्थं तमुडुलादिकम् ।
ददौ धैर्येण राजेन्द्र! स जगाम जनान्तिकम् ॥ १२७

तस्मिन् गते विप्रमुख्ये राजा। शेषाचलं ययौ ।
पुत्रेण सहितो राजा । शरणार्थ रमापतेः ॥ १२८

पदद्वयं प्रपन्नस्तु रुदनसी-महीपतिः।
रुदन्तश्च नृपं दृष्ट। श्रीनिवासस्तदाऽब्रवीत् ॥ १२९